Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३७) - (प्रति०) उदिता उक्ता । स्पष्टं व्याख्यातञ्चान्यत् ।। (भाषा) यदि मन्दाक्रान्ता के प्रत्येक चरण से अन्तिम सात अक्षर निकाल दिये जाये तो उसे हंसी छन्द कहते हैं | इस के प्रतिचरण में मगण भगण नगण तथा एक गुरु रहते हैं अत एव स्वर चिह्न (5335!!|||5 ) ऐसे होते हैं ॥ ३६॥ ___ शार्दूलविक्रीडितम् - यत्राऽऽद्या गुरवस्त्रयो विनिहिताः षष्ठस्तथैवाष्टमः, किञ्चैकादशतः परे त्रय इतोऽप्यष्टादशाद्यौ परः । आदित्यैस्तुरंगैगृहीतविरति श्रेयस्करं श्राविणां, तब्यक्तम-स-जस्-त-तैःसगुरुभिःशार्दूलविक्रीडितम् (अन्वयः) यत्र श्राद्यास्त्रयः तथैव षष्ठः अष्टमः किच्च एकादशतः परे त्रया इतोऽधि-अष्टादशाऽऽधौ परः गुरवः विनि-- हिताः, आदित्यैः तुरगैः गृहीतविरति श्राविणां श्रेयस्करं सगुरुभिः म-स-न-स्-त-तैः व्यक्तं तत् शार्दूलविक्रीडितम् । (टीका) यस्मिन् प्रतिचरणमाद्यास्त्रयो वः तथैव षष्ठः अष्टम : एवमेकादशत: परे त्रयः इतोऽपि परेऽष्टादशस्याऽऽद्योषोड़शसप्तमौ तथा पर:- पादान्ल्य: गुरतो विनिहिताः स्युरिति शेषः प्रादित द्वादशभिस्त्रयोदशासप्तविश्व प्रप्तविमं श्रोतणां श्रावयितणां च कल्याणकारक माम-सगण-जगण-सगण-तगण - - - - - - (1) अष्टादशस्याऽऽयानितिविग्रहः । (२) शवन्ति श्रावयन्ति वा तच्छीलं येषामिति ताच्छील्ये गिनिरत्र । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63