Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 1 ) Acharya Shri Kailassagarsuri Gyanmandir (अन्वयः) यत्र द्वितीयतुर्यषष्टम् अष्टमं च गुरु, तां परे नगस्वरूपिणीम् अपरे प्रमाणिकां जगुः || ( टीका ) यस्यां प्रतिचरणमष्टावष्टावक्षराणि तेषु द्वितीयं चतुर्थ षष्ठमष्टमं चाक्षरं गुरु भवति तां केचित् ( कवय इति शेषः) नगरवरूपिणीम् अन्ये प्रमाणिकामूचुः । अत्र प्रतिचरणं जगारगणाभ्यां परतो लघुगुरुन्यासात् - (ISISISIS ) इति स्वरवर्णक्रमो बोध्यः ॥ > ( प्रति०) परे = केचित् । अपरे=ततोऽन्यं । जगुः = ऊचुः । व्याख्यातमन्यत् । ( भाषा) जिस के प्रत्येक चरण में दूसरा चौथा छठा और mia अक्षर गुरु हो उसे कोई नगस्वरूपिणी और कोई प्रमाणिका छन्द कहते हैं । इस के प्रत्येक चरण में (ISIS/SIS) इतने स्वर वर्ण होते हैं ॥ ११ ॥ विद्यन्माला. तुर्ये तुर्ये विश्रामः स्याद्यस्यां दीर्घाः सर्वे वर्णाः । छन्दः शास्त्रे सेयं प्रोक्ता, माभ्यां गाभ्यां विद्युन्माला ॥ (अन्वयः) यस्यां तुयें तुर्ये विश्रामः स्यात्, सर्वे वर्णाः दीर्घाः, छन्दः शास्त्रे सेयं माभ्यां गाम्यां विद्यन्माला प्रोक्ता । (टीका ) यस्यां चतुर्थे चतुर्थेऽक्षरे विरामः स्यात् तथा सर्वे वर्णा गुरवः स्युः, सेयं प्रतिचरणं मगणद्वयात् परं गुरुद्वय For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63