Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०)
रचनानिपुणैः कविभिः कलितं, किल तोटकवृत्तमिदं ललितम् ॥ २३ ॥
(अन्वयः) राकला : चरणाः सगौ: रचिताः, तथा विरतिश्व रसयोः उदिता, ललितमिदं रचना निपुणैः कविभिः किल तोटकवृत्तं कलितम् ॥
(टीका) चत्वारश्चरणाः सगणे रचिताः स्युः (चतुर्भिश्चतुभिः सगौरेकैकस्य पादस्य निर्मितेः) तथा विरामश्च प्रतिपादमादितः षष्ठे षष्ठे समाचष ं २ व प्रादुर्भवेत्, तदिदं निश्चित सर्वजनमनोहरं रचनाकुशलैः कविभिः तोटकतं कलितं निरूपितम् | पत्र ( Issss ) इत्येवं प्रतिपाद स्वरवर्णक्रमः ॥
(प्रति०) विरति:= विरामः । रक्षयोः षष्ठे षष्ठे | उदिता प्रादुर्भूना | रचनानिपुणै: प्रबन्ध | किल=
निश्चितम् | ललितम् = मनोहरम् ॥
( भाषा) जिस के प्रत्येक चरण में चार चार सगण हो तथा छठे छठे अक्षर पर विश्राम हो उसको कविलोग तोटक वृत्त कहते हैं । अत एव इस में - (IIS/S/S/5 ) इस प्रकार प्रत्येक चरण का स्वरवन्यास होता है || २३ ॥
प्रमिताक्षरा
गुरु पञ्चमं यदि भवेल्लघु चेद्,रससंख्यकं पुनरिहैव तदा ।
For Private And Personal Use Only