Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
प्रस्तावना
“श्रीतपगणगगनाङ्गणसूरिश्रीविजयदेवसूरीणाम् । विनियोगाद्वृत्तिरियं विनिर्मिता विनयकुशलेन ॥१॥"
इति वृत्तिप्रान्तवर्त्तिना पद्येन श्रीमद्विनयकुशला इति प्रकटमेवावबुध्यते । यद्यपि वृत्तिकारकैरत्र स्वसत्तासमयः स्वगुरोरभिधेयश्च क्वापि नोपनिबद्धस्तथापि एतन्मुनिपुङ्गवविनिर्मितमण्डलप्रकरणस्य स्वोपज्ञवृत्तिप्रशस्तिगताभ्याम् -
"गुरुतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः । श्रीमदकब्बरनरवरविहितप्रबलप्रमोदा ये ॥१॥
६१
तेषां शिशुना वृत्तिः स्वोपज्ञा व्यरचि विनयकुशलेन । मूलत्राणपुरे करबाणरसेन्दु १६५२ मिते वर्षे ॥२॥"
इत्येताभ्यां पद्याभ्यां तपगणगगनाङ्गणगभस्तिमालि श्रीमद्विजयसेनसूरीन्द्राणामन्तेवासित्वं विक्रमार्कीयसप्तदशशताब्द्यां सत्तासमयश्च प्रकटमेव प्रतिभाति ।
प्रकरणेऽस्मिन् प्रकरणकारैः "पडिमा" इत्याद्याद्यगाथागतद्वादशविचाराणां स्वरूपं प्रकटतया प्रपञ्चितमस्ति तत्तु स्वयमेवावभोत्स्यते विचारचतुरैरिति नास्माकमत्रातिकथनीयम् ।
अस्य संशोधनसमये पुस्तकमेकं पन्यास श्रीमद्वीरविजयमुनिसत्कम्, द्वितीयं पुनः पूज्यपादप्रवर्तक श्रीमत्कान्तिविजयान्तेवासिमुनिश्रीभक्तिविजयसत्कम्, एते द्वे एव पुस्तके समुपलब्धे । ततः पुस्तकप्रेषणेन साहाय्यं वितन्वतोरेतयोर्मन्येऽहं महान्तमुपकारम् ।
एतत्पुस्तकद्वितयनिरीक्षणेनैव संशोधितेऽप्यत्र निबन्धे यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं विपश्चिदपश्चिमैरिति प्रार्थयते
प्रकल्पिताञ्जलिः प्रवर्त्तकपादपाथोजपरागः चतुरविजयो मुनिः ।

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110