________________
वसंतराजशाकुनसाराशानुक्रमणिका ।
(१९)
३१२
३१२ ३१३ ३१३
६१३ ५ १६९
विषयाः पत्र पं० श्लो० | विषयाः
पत्र पं० श्लो. आह्वानमंत्रः ३११ ७
त्रयोदशोवर्गः। सुवर्णादिसहितेपिंडेमुक्तेउत्तमम
पिंगलस्यशकुननिरूपणं . ३१८ ७ १ ध्यमाधमानि
३१२ १ १६३
पिंगलारुतेअधिवासनविधिः ३१९ १ २ . पिंडेविवादेवाणिज्यादिविचार
शकुनाचार्यस्यलक्षणं ३१९ ३ ३ णीयं
| दिननक्षत्रादिकबलपूर्वकपिंगलादक्षिणांगचेष्टादिभिः शुभं ३१२ ५ १६५ | याः शकुनं निरीक्ष्यम् ३२० १ ४ पिंडं समादाय शुभचेष्टयाशुभं
शकुनदर्शनेनिषिद्धानि ३२० ३ ५ विपरीतंनेष्टं ७ १६६ । अधिवासने शस्तोवृक्षः ।
३२० ४ . ६ शांतदिशिगमनेपर्णफलं
१ १६७ स्नानपूर्वकंसायंकाले वृक्षमूलेदीप्तदिशिगमने कार्यहानिः
३ १६८
| गमनम् द्वितीयपिंडमपत्हत्यशांतदिगु
अवनि विशोध्यसरोजंविदध्यात् ३२२ ३ . ड्डानेशुभम्
| मृदादिना पिंगलयुगंप्रकल्प्यसलोहपिंडं समादायदीप्तदिग्गमने
रोजेनिवेशनं
३२२ ५ ९ तिनिकृष्टम्
३१३ ७ १७० दशसुकाष्ठासुइंद्रादिलोकपालानां ___ अष्टपिंडप्रकरणं।
निवेशनम्
३२३ १ १० मुनयः सारातिसारपिंडाष्टकं
नमोयुतैः सप्रणवैः स्वनाममंत्रैः वदंति
__३१४ २ १७१ अादिभिः पूजनम् ३२३ ३. ११ शुभेहि सायंपिंडाष्टकंभो
अथासनमंत्रः
३२३ ५. . तुमधिवास्य प्रभातेबहिर्या
! वृक्षेअवतरणमंत्रः
३२३ यात्
४ १७२ आह्वानमंत्रः श्लोकपंचकनार्चनविधिः
| पूजाजपहोममंत्रः
३२४ मंत्रस्तुतिः
९ १७८ | अथाधिवासनमंत्रः ३२४ ३ प्रथमपिंडग्रहणेशुभं द्वितीये अ
मंत्रंजप्त्वामधुनासमिद्भिस्त शुभं १ १७९ __ दशांशहोमः
३२४ ८ १२ तृतीयपिंडग्रहणेऽशुभं चतुर्थे
मधुनासमिद्भिर्तृत्वाध्यानम् ३२४ १० १३ शुभं पंचमे अभीष्टंषष्ठेविफलं
चंडीध्यानम्
३२४ १२ १३ मुनिपिंडग्रहणेअशुभअष्टमेसंता
पिंगलिकांसंपूज्यध्यानपूर्वकचंपादि
५ १८१ ___ डीस्मरणं चंच्वापिंडाविक्षिपतितदाघोरयुद्धं ३१७ १ १८२ | पांडुरवस्त्रसूत्रैः वृक्षवेष्टयेत्पूजा प्रथमेद्विपंचाशत् द्वितीयेत्रयोदश
गुरवेनिवेदयेच्च श्लोकाः
३१७ ४ १ | पृष्ठेप्रदीप्तांककुभंविधायतञ्चेष्टित तृतीयेत्रयः चतुर्थे चत्वारिंशत् ३१७ ५ २ वीक्षणम्
३२५ ३ १५ पंचमेत्रयोविंशतिः षष्ठेद्वादश ३१७ ७ ३ तांप्रणम्यतस्याःस्मरणपूर्वकंगृहासप्तमे एकादश अष्टमेचतुर्दश ३१८ १ ४ । ऽऽगमनं नवमे एकादश
३१८ २ ५ गुडाज्यपायसादिभिःकुमारिका समस्तवृत्तानामेकाशीत्यधि
__णांभोजनम्
२५ ७ १९ कशतं
३१८ ४ ६ रानौशयनंकृत्वातृतीयप्रहराते
Aho! Shrutgyanam
३२४
३ १८०