Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 316
________________ २९८ वैयाकरणभूषणे न्वयवारणाय कर्ता वाच्यः स्यादित्यत आह ॥ तरखाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा ॥३॥ नामार्थयोरभेदोपि तस्मान्तुल्योवधार्यताम् । अथादेशा वाचकाश्चेत्पदस्फोटस्ततः स्फुटः ॥६॥ पचतितरां मैत्रः पचतिकल्पं मैत्र इत्यादिग्रहणाल्लभ्यते । अत्रातिशयपाकानुकूलभावनाया, ईषदसमाप्तपाकानुकूलभावनायाश्च समं मैत्रस्याभेदासम्भवात्तदर्थ कर्ता वाच्यस्तिडामपि स्यात् । नामार्थत्वस्याविशेषादित्यर्थः । अथ तरबन्तं नाम न तरबेवोत चेत्तर्हि पचमान इत्यत्र शानजन्तं नाम न शानज्मात्रमिति तुल्यम् । न च पचतिकल्पमित्यादौ कर्तरि लक्षणा । पच. मान इत्यत्राप्यापत्तेः । न च शानच्प्रत्ययस्यान्यन शक्तयनिर्णयः । भावनायामेवाख्यातबन्छुद्धपचमानइतिप्रयोगस्थले क्लप्तत्वात् तस्य तिवादिवाचक त्वेन लकारस्यैवोभयत्र लाक्षणिकत्वचेति । तस्मात्समभिव्याहृतवर्णानामेवोक्तलाघवादन्यथाबाधकाच्च वाचकत्वमिति सिद्धम् । अथ लः कर्मणीत्यनेन लकारस्यैव वाचकत्वकवनात्तिङो ऽवाचकत्वस्य केनाप्यबोधनाच्च ल. कार एव वानको न तिङ् तिङां लादेशत्वेनैव काद्यर्थकत्वस्य प्राक् व्युत्पादितत्वाचेति चेत्सत्यम् । बोधकत्वरूपायाः श. क्तर्वस्तुतस्तिङादिनिष्ठाया एवानुशासनलाघवाय कल्पिते लकारे कल्पितत्वात्तदादायैव प्राचीनव्युत्पादनमप्यविरुदमि. ति दिक् ॥ इति वर्णस्फोटनिरूपणम् ॥ एवं सिद्धे समभिव्याहृतवर्णस्य वाचकत्वे पदस्फोटोपि सि.

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398