Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 375
________________ पदार्थदीपिका। सह नियमरूपाच्याप्तिरेव लक्षणा ॥ तदुक्तम् । अभिषयाविनाभूते प्रवृत्तिलक्षणाच्यते' इति मीमांसकाः । तम । मञ्चा क्रोश. न्तीत्यत्र मञ्चपदस्य मञ्चस्थपुरुषे लक्षणा न स्यात् । मञ्चपुरुषयोाप्त्यभावात् । एवं यष्टी प्रवेशयेत्यत्रापि द्रष्टव्यम् ।। वैयाकरणास्तु गङ्गादिपदानां तीरादौ शक्तिरेव । सर्वेषां पदानां प्रायः सर्वत्रैव शक्तिः लक्षणा च स्वतन्त्रवृत्ति भ्युपेयेत्या. हुः । प्रपञ्चितञ्चतद्वैयाकरणभूषणे । ननु केयं शक्तिः ॥ आभिधानामकं पदार्थान्तरं सङ्केतग्राह्यामिति मीमांसकाः ॥ सिद्धान्त. स्तु घटपटात् घटो बोद्धव्य इतीश्वरेच्छारूपसङ्केतः शक्तिः । सा च पूर्वोक्तरीत्या वृद्धव्यवहाराद् ग्राह्या, वृद्धानां तद्वद्धभ्य इति सृष्टयादौ ईश्वरात्तद् ग्रह इति । आधुनिकपुत्रादिषु सङ्केतितदेवदत्तादिपदे च पित्रादिसङ्केताद् ग्राह्या । द्वादशेन्हि पिता नाम कुर्यात् इति शास्त्रसिद्धत्वात् तत्रापि सास्त्येवेति दिक ॥ एवं शब्दाच्छाब्दबोधे तात्पर्यज्ञानमपि हेतुः । अन्यथा सैन्धवमानये. त्यत्र भोजनप्रकरणे लवणतात्पर्यग्रहे सति अश्वबोधप्रसङ्गात् । न च शुकवालादीनां तात्पर्याभावेन तत्तदुच्चरितशब्दादोधो न स्यादिति वाच्यम् । तत्रापि ईश्वरतात्पर्यसत्त्वात् । तच्च तात्पर्य वेदे मीमांसान्यायगम्यं नियतम् । लोके तु वक्तुरिच्छाधीनमनियतमत एकस्मादेव शब्दात् श्लेषादिवाक्येष्वनेकार्थबोधः । यथा श्वेतो धावतीत्यादौ । नन्वेवमपि 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवा । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवानि' त्यत्र त्वद्गमने सति वियोगान्मे प्राणहानिरिति प्रतीतिः कथमिति चेत् । सत्यम् । व्यञ्जनाख्यन्त्यन्तरा. तन्दोध इत्यालङ्कारिकाः । एवं गतोस्तमर्क इत्युदासीनवाक्येपि नानाविधास्तु तत्पुरुषायबोधा एव सङ्गच्छन्तइति । दा;

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398