Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 383
________________ पदार्थदीपिका। ब्दाच्छन्दस्तस्मादन्य इत्येवं मन्दादिभावेन जायमानेषु स्वश्रोत्रावच्छिन्नोत्पन्नः खयं गृह्यते । तेषु पूर्वशब्दो ऽसमवायिकार: णम् । स च स्वत्तिभेादिप्रयोज्यजातिमन्तं जनयतीति भेरीशब्दो मया श्रुत इति धीन विरुध्यते । तथा चासमवायिकार: णत्रैविध्याद् द्विविधोपि विधति फलितामति । उक्तं च । 'संयोगाद्विभागाच्छन्दाच्च शब्दनिष्पत्ति' रिति । सोय शन्दो द्विक्षणस्थायी क्षणोत्तरमनुपलम्भात् नाशकानुरोधाच्च । स्वज. न्यः शब्द एव नाशकः । स चोत्पत्तिद्वितीयक्षणे पूर्व नाशयतीति सर्वे द्विक्षणस्थायिनः । अन्त्यस्य च जनकशब्दोनाशकः मुन्दोपसुन्दन्यायेनेत्यतः क्षणिक एवान्तशब्द इत्येके । अन्त्यशब्द उपान्त्यनाशकनाश्य इति सोपि द्विक्षणस्थाय्यवेत्यन्ये । सर्वसाधारण्यानिमित्तवायुसंयोगनाश एव शब्दनाशकः। तथा च वायुसंयोगस्ततः पूर्वक्रियानाशशब्दोत्पत्ती ततः क्रियापूर्वदेशविभागसंयोगनाशशब्दनाशा इति क्रमेण नाशाच्छन्दश्चतुक्षणस्थायीति नव्याः । सोयं शब्दो नित्य एव, योयं गकारः शिवेनोक्तः स एव विष्णुनोच्यते, प्रहरात्पूर्वमुक्त इदानीमुच्यते इति प्रत्यभिज्ञानात् । विभुश्च, योयं काश्यां हकारः श्रुतः स एव स. ता वने चोच्यते इति प्रतीतेः सर्वदेशव्यापिनस्तस्यानुभवात् । विभुत्वाच्च द्रव्यमेव सः । योयं तारो मया श्रुतः स एव मन्दः श्रूयते इति प्रतीतेस्तारत्वादिकमपि तत्र न विरुध्यते इति मी. मांसकाः । उत्पनो गकारो नष्टो गकार इति प्रतीतेरुत्पत्तिना. शवानेव शब्दः । सोयमिति तु तज्जातीयोयमिति भासते इति नैयायिकाः । तन्त्वं वैयाकरणभूषणे ऽस्माभिः प्रपञ्चितम् ॥ . संयोगविभागयोरनपेक्षकारणं कर्म । स्वोत्तरभाविभावाऽजन्यसंयोगविभागजनकमित्यर्थः । तेन

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398