Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
५०
पदार्थदीपिका ।
त् घटादावंशतः सिद्धसाधनाच्च अदृष्टद्वारा जीवकर्तृकत्वेन सिद्धसाधनाच्च उपादानगोचरा परोक्षज्ञानचिकीर्षाकृतिमत्वरूपकर्तृत्वेन कुलालादेर्हेतुतायाः सिद्धेश्च अनेकज्ञानादौ कारणतावच्छेदककल्पने गौरवापतेश्च कृतिमन्वस्यैव कर्तृपदार्थत्वाच्च कृधातूत्तरतृचस्तदर्थाश्रयवाचकत्वात् । अस्तु तर्हि कृतिमत्वेनैव हेतुतेति चेन । अनेककृतिषु कारणतावच्छेदकत्वेन गौरवात् तेन रूपेणापि हेतुत्वाऽसिद्धेः । किं चैवमीश्वरे ज्ञानेच्छयोरसंसिदयापत्तिः । श्रुतेस्तत्सिद्धिरिति चेत् । सुखस्यापि स्वीकारापतेः । आनन्दं ब्रह्मणो विद्वानिति श्रुतेः । न च वेदकर्तृत्वेनेश्वरसिद्धिः । तस्यानादित्वात् । 'शिवाचा ऋषिपर्यन्ताः स्मर्तारो ऽस्य न कारका' इति स्मृतेरिति चेत् । अत्रोच्यते । कुलालादिना ऽसंवलितमृदादिभिर्घटाद्यजननाचत्र कुलालादेर्हेतुतेति सर्वसिद्धम् । तत्र कारणतावच्छेदकं नकुलालत्वादि जातिः । कुशलब्राह्मणादिभिरपि तज्जननात् । तत्र तत्सश्वेपि सङ्करापत्तेः । नोपाधिरपि, दुर्वचनात् । घटजनकस्य च दण्डादिसाधारणत्वात् । घटजनकत्वेन घटहेतुताया असम्भवाच्च । कृतिमत्त्वेन हेतुतायाश्च प्रागेव निरासात् । तस्मादात्मत्वमेव कारणतावच्छेदकं परं तु अनेनेदमेतदर्थमहं करिष्यामीत्याद्यालोचनरूपज्ञानतादृशच्छा प्रयत्नास्तद्व्यापारा अन्वयव्यतिरेकसिद्धाः । तान्विना कुलालादेर्घटाद्यनुत्पत्तेः । अतो द्वयकाद्युपादानगोचरपरमाणुभिद्वर्यणुकं करिष्यामि इत्यादिकज्ञानादिमानात्मा तत्कर्त्ता वाच्यः । स च सृष्ट्यादौ शरीराद्यभावात्तादृशजन्यज्ञानाऽसम्भवान्नित्यज्ञानवान् सिद्धयतीश्वर इत्युच्यते । एवं च कार्यमात्रकारणतावच्छेदकत्वेनैव जीवेश्वरसाधारणात्मत्वजातिसिद्धिरिति वयं विभावयामः । तथा च जन्य
.

Page Navigation
1 ... 392 393 394 395 396 397 398