Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
४९
पदार्थदीपिका । चिदिष्टार्थ परस्य तद्विरोधात्तनाशाय च प्रवृत्त्यापत्या प्रवृत्तिनिवृत्त्योः सङ्करापत्तिरित्यादिको देहाद्वयतिरिक्तव्यापकात्मनिर्णायक इतरेषां पक्षाणामाभासत्वनिर्णायकः श्रुतिस्मृतीतहासानां तागात्मप्रतिपादकानां ताहगात्मप्रतिपादने तात्पर्यनिर्णायकश्च न्यायसमूहो ऽनुसंधेयः । तदनुसन्धानमेव च विचारः । स द्विधा श्रवणमननभेदात् । तत्र न्यायनिर्णीततात्पर्यकश्श्रुत्यादिाभरात्मनिर्णयः श्रवणम् । ततोप्युक्तवादिदुस्तकंजालैरसम्भावना. विपरीतभावनोत्पत्तेस्तनिवारकन्यायानुसन्धानं मननम् । ततश्च व्यासत्यागेन देहाद्वयतिरिक्तात्माकारमनोनुसन्धान निदिध्यासनम् । ततो यथा भूतदेहावयतिरिक्तात्मसाक्षात्कारस्तत्त्वज्ञानात्मको जायते ऽयं समूलं मिथ्याजानमुन्मूलयति । विशेपदर्शनजन्यलौकिकसाक्षात्कारत्वेन भ्रमनिषर्तकत्वदर्शनात् । श्रुतिरप्येवमाह । 'तरति शोकमात्मवित्' 'आत्मा वा अरे दृष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति मिथ्याज्ञाननाशः शोकतरणं तद्धेवरात्मदर्शनं तद्धेतूनि श्रवणादीनि त्रीण इति वि. वेकः । नन्वात्मतत्वसाक्षात्कारस्यैव मिध्याज्ञाननाशकत्वे द्रव्यादिसर्वपदार्थप्रतिपादनं व्यमिति चेन । तत्त्वज्ञानमन्तरेण तद्भिन्नत्वेनात्मज्ञानासम्भवात्परम्परोपयोगेन सार्थक्यात् । न्या. यव्युत्पादकत्वेनाप्युपयोगाच । तचात्मज्ञानं भगवत्प्रसादमन्तरण न भवतीति सोपि तत्वतो ज्ञेय उपास्यश्च । तथा च श्रुतिः । ' यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तथा शिवमविज्ञाय दुःखस्यान्तो भविष्यती 'ति । आचारप्युक्तम् । स हि तत्वतो ज्ञात आत्मसाक्षात्कारस्योपकरोती' ति । नन्वीश्वरे किम्मानम् । न प्रत्यक्षम् । तस्य परोक्षत्वात् । नापि क्षितिः सकर्तृका कार्यत्वात् घटवदिति अनुमानम्मानम् । परमाणावंशतो बाधा.

Page Navigation
1 ... 391 392 393 394 395 396 397 398