Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका। रवात् । न चैवं गोपदाइ गोत्वबोधो न स्यादिति वाच्यम् । अकार्यत्वपि घटत्वस्य कार्यतावच्छेदकत्तात् कार्यत्वसम्बन्धेन दण्डात् घटोपस्थितौ घटत्वभानवदशक्तयत्वोपि शक्यतावच्छेदकत्वात् शब्दादुपस्थितिसम्भवादिति वैयाकरणाः। नन्वेवमपि गौ शुक्लेत्यादौ पदार्थयोरभेदरूपान्वयो न बुद्धयेत तत्र शक्त्य : भावात् अशक्यस्याप्युपस्थितौ घटादिरपि तत्र बुध्येतेति चेत्सत्यम् । अशक्यस्यान्वयस्याकांक्षायोग्यतावशात् भानसम्भवात् । तथाहि । यत्पदं यत्पदार्थेन सह यादृशान्वयबोधजनकम् तत्पदस्य तेन समभिव्याहारस्तादृशबोधे आकांक्षा | घटादिपदं विरुद्धविभक्तिरहितं मातिपदिकार्थेन सहाभेदान्वयमेव बोधयति द्वितीयाद्यर्थकर्मत्वादिभिः सह निरूप्यानिरूपकत्वमाश्रयाश्रायभा वा अतस्तादृशपदसमभिव्याहारो भवत्याकांक्षा । एतज्ज्ञानञ्च कारणं घटपदं द्वितीयाद्यर्थेन सह स्वार्थाभेदान्वयबोधकमिति ज्ञानवतो वैयाकरणस्य तथा च बोधात् अन्यस्याभावाच। एवम् ॥ .. ... ... . . ... .
योग्यता एकपदाथै अपरपदार्थस्य प्रकृतसंसर्गक्त्वम् । तेन पयसा सिञ्चतीति योग्यम् । पयसि सेककरणतासत्त्वात् व. निहना सिञ्चतीति न योग्यं तत्र सेककरणत्वाभावात् । देवदत्तो गौरित्यत्र देवदत्ते स्वस्वामित्वरूपसम्बन्धसत्वाद्योग्यतापत्तेः प्रकृतेत्युक्तम् । तथा च प्रकृतवाक्ये यः प्रतिपयः सम्बन्ध स्तद्वत्त्वमित्यर्थः । स चात्राभेदः स च नास्तीति न तयोग्यम् । एवमासत्तिः पदजन्यपदार्थोपस्थितिरेव । अतः प्रत्यक्षेण तन्दुलदर्शनात् पचतीत्येवोक्ते तण्डुलं पचतांति न बोधः । पदाव्यवधानमासत्तिरिति प्राचीनमतं न युक्तम् । गिरि(क्तमग्निमान् देवदत्तेने त्यत्र : योजनयान्वयबोधानापत्तेः । योजनावाक्यादेवा.

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398