Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका।
२७ नमसाधारणधर्मविशिष्टपिण्डज्ञानं च । तद्यथा । गवयादिशब्दाः क्वचिच्छक्का इति जानता कीदृग्गवय इत्यारण्यके पृष्टे, गोसदृशो गवय इति तेन निवेदिते कालान्तरे ऽरण्यं गतस्य तत्पिण्ड. दर्शनागोसदृशोयं पिण्ड एतादृशश्च गवयशब्दार्थ इत्याप्तेनोक्तं स्मरतस्तस्मादयं गवयशब्दवाच्य इति उपामितिर्जायते । तत्र गोसहशोयं पिण्ड इति सादृश्यविशिष्टपिण्डज्ञानं करणम् । वाक्यार्थस्मरणमवान्तरव्यापारः । उपमितिः फलम् । एवं कीदृशो ऽश्व इति पृष्टे गवादिवद् द्विशफः स्वल्पपुच्छश्च ने.. त्याप्तोक्तयनन्तरं तत्पिण्डदर्शनादयं द्विशफः स्वल्पपुच्छश्च नेति ज्ञानादाप्तव्याक्यार्थस्मरणोत्तरमयमश्वशब्दवाच्य इत्युपमि. तिज्ञानमुत्पद्यते । तत्र वैधय॑विशिष्टपिण्ड ज्ञानं करणं, वाक्यार्थस्मरणं व्यापारः, शक्तिज्ञानं फलम् । एवं कीदृश उष्ट्र इति प्रश्ने कण्टकाशी अतिदीर्घग्रीव इत्याप्तवाक्यश्रवणानन्तरं कालान्तरे तद्धर्मविशिष्टपिण्डदर्शनाद्वाक्यार्थस्मरणे सति उष्ट्रशब्दवाच्योयमिति वाच्यवाचकभावग्रहो भवति सोपमितिः फलम् । असाधारणधर्मविशिष्टधर्मिप्रत्यक्षं करणं वाक्यार्थस्मरणं व्यापार इति चाच्यम् । एवं कीदृश्यौषधी सर्पविषहन्त्रीति प्रश्ने नकुलदंष्ट्राधृ. तेत्यायुत्तरिते कालान्तरे नकुलदंष्ट्रायामौषधिविशेषदर्शने सति एतादृशी सर्पविषहन्त्रीति ज्ञानमुत्पद्यते । तत्रैतादृशी विषहन्त्रीति ज्ञानं फलम् । वाव्यार्थस्परणमवान्तरव्यापारः । नकुलदंष्ट्राधरणरूपाऽसाधारणधर्मविशिष्टपिण्डज्ञानं करणमित्यूह्यम् । एवं चोपमानत्त्वावच्छेदेन न शक्तिग्राहकत्वामति प्रतारणं परास्तम् । न चाप्तवाक्यस्मरणाच्छाब्दबोध एवास्तु कुतः पृथगुपमानाभ्युपगम इति वाच्यम् । शरीरवृत्त्यश्वत्वोष्ट्रत्वादिजातिविशेषरूपेण शब्दाच्छाब्दबोधाऽसम्भवात् सादृश्यमवच्छेदकी

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398