Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
११८
वैयाकरणभूषणे उपेयप्रातिपत्त्या उपाया अव्यवस्थिताः ।
उपेयप्रतिपत्त्यर्थेत्यन्तेनान्वयः । तथाहि । भृगुरुणिवरुणं पितरं ब्रह्म पृष्टवान् । स उवाच । भनामति । पुनरस्योत्पत्त्यादिकं समीक्ष्य पृथ्वान् । पुनः प्राणो ब्रह्मोत । तस्यापि तथा. त्वं बुध्वा पृष्टवान् । ततो मन इति । तस्याप्यशितमन्नं त्रेधा भवति यत्स्थूलं तत्पुरीषं यन्मध्यमन्तन्मांसं यदणीयस्तन्मन इति श्रुतावुत्पत्तिश्रवणात्पृष्टवान् । ततो विज्ञानमय इति । तस्यापि वृत्युपहितत्वेन तथात्वं बुध्वा पृष्टवान् । तत आनन्दो ब्रह्मे. ति । पुनर्वस्तुतस्त्वं प्राप्य स्थितइति तु के चिद्वयाचक्षते । तन्न। पश्चमस्य तत्रानुपायत्वात् । अकोशत्वाच्च । तस्य ब्रह्मखा
तमान भूगवल्लीहोदाहर्तव्या । कित्त्वानन्दवल्ली । तत्रत्या हि पञ्चापि कोशा उपाया एव । तत्र हि ब्रह्मपुच्छं प्रतिष्ठेत्यत्र श्रूयमाणमेव ब्रह्मपदं मुख्यब्रह्मसमर्पकम् । अत एवाधारत्वा. थकः पुग्छशब्दोप्युपपद्यते । लांगूलासम्भवेन मुख्यार्थस्य वा. धितत्वात् । कथं तानन्दमयोभ्यासादिति वैयासिक सूत्रमिति चेत् । भानन्दमयशन्दस्य तद्वाक्यशेषे श्रूयमाणब्रह्मपदे तात्प. र्यादित्यादि शङ्करभगवत्पादप्रभृतिभिः प्रपञ्चितम् । एवञ्च यथा पञ्चकोशा भपि सर्वाधारब्रह्मबोधनायैवोक्ताः न तु वास्तवमेषां ब्रह्मत्वं तथैव प्रकृतिप्रत्ययादिभिर्विचारोप्यखण्डस्फो. टबोधनोपाय इति भावः । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोपि बोधसम्भवान शास्त्रं तदुपाय इति चेत्तत्राह । उपाया इति । उपायस्योपायान्तरादूषकत्वादिति भावः । अत एव के. चित्सुप्रत्ययं केचित्सिप्रत्ययं के चित् रुपत्ययं च विदधाति त. देतदभिप्रेत्याह वाक्यपदीये । “उपायाः शिक्ष्यमाणानां बाला

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398