Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका। स्नेहः सङ्ग्रहरूपकार्यानुमेयो गुणः ॥ जलमात्रवृत्तिः । घृततेलादावुपष्टम्भकजलभागतः ॥
बुद्धित्वजातिमती बुद्धिः ॥ • सा द्विधा स्मृतिरनुभवश्च ॥ स्मरामीत्यनुभवसिद्धस्मृतित्वजातिमती स्मृतिः ।। सा च पूर्वानुभवजन्यसंस्कारजा इति वक्ष्यते ॥
अनुभवामीत्यनुभवसिद्धजातिविशेषोनुभवत्वमित्येके ॥ अ. नुमित्यादी अनुभवामीत्यप्रतीतेः प्रत्यक्ष एव । तथानुभवा. च्चानुभवसिदमनुभवत्वं प्रत्यक्षममेवेत्यपरे । प्रकृते तु स्मृ. तिभिन्नज्ञानत्वमेवानुभवत्वमिति ॥ सेयं बुदिधा मिथ्या प्रमा च ॥
असद्विषयणी मिथ्या ॥
शुक्ताविदं रनतमिति बुद्धौ शुक्तिरजतत्वयोः प्रसिद्धयोरलीकस्यैव समवायस्य विषयीकरणादिति वाचस्पतिमिश्राः । आचार्यादयस्तु । असतो भानासम्भवाच्छुक्तौ प्रसिद्धरजतत्व: स्येव तत्समवायस्याप्यारोप एव । अलीकं न भासतइत्यादि. वाक्येष्वपि सचेतसा मूकतैवोचितत्याहुः । तन्मते विशेष्याऽसम्बद्धविशेषणविषयकत्वं मिथ्यात्वम् ॥ घटे रूपमित्यस्य वारणाय विशेष्यावृत्तीति नोक्तम् । असम्बद्धत्वं तु तत्र नास्तीति नातिव्याप्तिः । सा त्रिधा संशयविपर्ययतर्कभेदात् । एकस्मिधर्मिणि विरुद्धनानाविमर्शः संशयः । यथा स्थाणी स्थाणुर्वा पुरुषो वायामिति । अत्र पुरुषत्वं तत्सम्बन्धश्च तत्र नास्तीति भवत्यसविषयत्वम् । स चायं त्रिधासाधारणधर्मदर्शनजो ऽसाधारणधर्मदर्शनजो विप्रतिपत्तिजश्च । स्थाणुपुरुषसाधा- . रणोचत्वदर्शनज आद्य उक्तः । नित्या ऽनित्येभ्यो व्यावत्तशब्द.

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398