Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका। विशेष्यः संयोगः सम्बन्ध इति तदवगाहि तत् ज्ञानं सविकरूपकम् । तद्दण्डज्ञानमन्तरेण नोत्पद्यते ऽतो दण्डज्ञानजन्यम् । यथा सुप्तोत्थितस्य जायमाने घट इति ज्ञाने घटत्वं विशेषणं घटो विशेष्यः समवायः सम्बन्ध इति तदवगाहि तत्सविकल्पक घटत्वज्ञानजन्यं वाच्यम् । तत्कारणीभूतं ज्ञानं चानुभवानास्पदत्वादतीन्द्रियं निर्विकल्पकमभिधीयतइति । नास्तिकास्तु निविकल्पकमेव प्रमा सुलक्षणवस्तुविषयत्वात् । तच्च सूर्यादिवत्स्वप्रकाशं न तु घटादिवत्परप्रकाश्यम् । सविकल्पकं तु न प्रमा, अलीकघटत्वाद्यऽवगाहित्वात् । वन्ध्यापुत्रज्ञानवदित्याहुः । तन्नेति वक्ष्यते । तच्च प्रत्यक्षं पश्यामि जिघ्रामि आस्वादे स्पृशामि शृणोमि मनसा सुखं साक्षात्करोमीति प्रतीतिसाक्षिकचाक्षुपत्वादिजातिषड्कभेदात्पोढा । तत्करणं चक्षुरादि, तैर्विषये गृह्यमाणे विषयेण सह सनिकों अवान्तरव्यापाराः । ते च संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणता ज्ञानलक्षणा योगजधर्मलक्षणा सामान्यलक्षणा चेति नव । षडाद्या लौकिका अन्ये त्रयो ऽलौकिकाः। तत्र मनसा जायमाने अहमित्यात्मप्रत्यक्षे मनः करणम् । आत्मप्रत्यक्षं फलम् । आत्ममनः संयोगो ऽवान्तरव्यापारः । सम्बन्ध इति या. वत् । अन्ये तु तज्जन्यस्तज्जन्यजनकोवान्तरव्यापारः । भवति चात्ममनः संयोगो मनोजन्यस्तज्जन्यज्ञानजनकश्चति व्यापा. रः । न चा ऽजन्ये शब्दसमवाये अव्याप्तिः । तस्य व्यापारस्वास्वीकारात् शब्दस्यैव स्वप्रत्यक्षे व्यापारत्वात् । यद्वा श्रोत्रमनः संयोग एव शब्दस्य तदत्यन्ताभावादेश्च प्रत्यक्षे व्यापा. रः । तस्य श्रोत्रजन्यत्वात्मत्यक्षजनकत्वाच्चेति वदन्ति । सुखादिग्रहे संयुक्तसमवायः । मनः संयुक्त आत्मनि सुखस्य समवा.

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398