Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका। व्यतिरेकिभेदात् । तत्र वृत्तिमदरसन्ताभावाप्रतियोगिसाध्यसाधको हेतुः केवलान्वयी । ययेदं वाच्यं शेयत्वात् द्रव्यवदित्यादि । अनवगतसाध्यसाधनसहचारो हेतुः केवलव्यतिरेकी । यथा आकाशः पृथिव्यादिसर्वेभ्यो भियते शब्दवत्वादिति । अत्र शब्दस्य पृथिव्यादिसाहचर्य न स्वापि हळू किं तु यत्रेतरत्वं तत्र शन्दो नास्तीतीतरभेदाभावशन्दाभावयोरेव सामानाधिकरण्यमवगतमतो व्यतिरेकयोः साध्याभावहेत्वभावयोरेव न्या. प्तिग्रहात् केवलव्यतिरेकी । न च शन्दे हेतौ व्याप्त्यग्रहादितरभेदव्याप्यशब्दवानयमिति परामर्शासम्भवेन कथमत्रानुमितिरिति शंक्यम् । ययोरभावयोर्याप्तिविना बाधकं तयोरपीति तर्कसहकृतमनसा हेतावपि साध्यव्याप्तिग्रहेण परामर्शसम्भवात् । यद्वा साध्याभावव्यापकीभताभावप्रतियोगिहेतुमानयमित्येव व्यतिरेकिणि परामर्शस्ततोनुमिनिरिति । यत्र साध्यहेत्वोस्तदभावयोश्वव्याप्तिगृह्यते सोन्वयव्यतिरेकी । यथा यत्र धूमस्तत्रामिः यत्र व. न्ह्यभावस्तत्र धूमाभाव इति उभयत्र सहचारग्रहाद्भूमसहचरिताः सर्वे वन्हिसहचरिता वन्यभावसहचरिताः सर्वे धूमाभावसहच. रिता इति ग्रहाद्भूमादेः तत् । व्याप्तिबोधनप्रकारस्तु प्राचीनरुक्तः । 'अन्वयेन साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावो ऽन्यथाव्याप्यो व्यापकः साधनात्ययः ॥ व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वत' इति । तत्रान्वयव्यातरोकीण पक्षधर्मत्वं सपक्षे सत्वं वि. पक्षाव्यावृत्तिरबाधित विषयत्वमसत्प्रतिपक्षत्वं चेति पञ्च रूपाणि अपेक्षितानि । केवलव्यतिरेकिणि सपक्षाभावात्तद्भिधानि चस्वारि । केवलान्वयिनि विपक्षाभावाद्विपक्षव्यावृत्तिभिन्नानि च. त्वारि । तत्र पक्षतावान् पक्षः पर्वतादिः । निर्णीतसाध्यहेतुसह

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398