Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका । काः । अर्थापत्तिरपति प्रमाकरः । अनुपलब्धिरपीति भाटा वेदान्तिनश्च । सम्भवैतिह्यरूपापीति पौराणिकाः । चेष्टापीति तान्त्रिकाः ॥
एतादृशप्रमाकरणं च प्रमाणम् ॥
करणत्वं चासाधारणकारणतम् ॥ असाधारणत्वं च व्यापारवत्वम् । तथा च चक्षुरादिकमेव प्रत्यक्ष करणमित्येके । आचार्यास्तु अव्यवधानेन कार्योत्पादकत्वमसाधारणत्व. म् । तथाच चक्षुःसंयोगादिकमेव प्रत्यक्षे करणं, लिङ्गपरामर्श रूपं तृतीय ज्ञानमेवानुमितावित्याहुः ॥
कारणत्वं चानन्यथासिद्धनियतपूर्ववृत्तित्वम् ।। - यथा घटे पदडादेः । दैवादागतस्य रासभस्य तन्तुरूपस्य च वारणाय क्रमेण पदद्वयमिति प्राचः । वस्तुतस्तु नियतपद न देयमेव रूपवद्रासभस्याप्यन्यथासिद्धत्वेनैव वारणात् । अन्यथासिद्धत्वं चावश्यकल्प्यमानपूर्ववर्तिन एवं कार्यसम्म सः सहचरितत्वं; रासभसत्वेपि दण्डचक्रादेरावश्यकत्वात्तैरयमन्यथासिद्ध एवेति तत्त्वम् । तथा च प्रमाकरणं चार्वाकमते एक; वैशेषिकाणां द्वयमित्यादि सिध्यति । तथाहि । साक्षात्करोमीति प्रतीतिसाक्षिकजातिविशेषवज ज्ञानं प्रत्यक्षन्तत् द्विधा नित्यमनित्यं च । नित्यं भगवतः तत्सर्वविषयं प्रमा च । अनित्यं च जीवानाम् । तत् द्विधा सविकल्पकं निर्विकल्पकं च ॥ ___ अयं घटोऽयं दण्डीत्यादिशब्दाभिलापयोग्यं विशेषणविशेष्यवैशिष्टयावमाहि वा सविकल्पकम् ॥ तस्कारणत्वेन कल्प्यमतीन्द्रियं विशिष्टशब्दाभिलापयोग्यं वि. शेषणविशेष्यवैशिष्टयानवगाह्यन्त्यम् ।
तद्यथा । दण्डी पुरुष इति ज्ञाने दण्डो विशेषणं पुरुषो

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398