________________
पदार्थदीपिका । काः । अर्थापत्तिरपति प्रमाकरः । अनुपलब्धिरपीति भाटा वेदान्तिनश्च । सम्भवैतिह्यरूपापीति पौराणिकाः । चेष्टापीति तान्त्रिकाः ॥
एतादृशप्रमाकरणं च प्रमाणम् ॥
करणत्वं चासाधारणकारणतम् ॥ असाधारणत्वं च व्यापारवत्वम् । तथा च चक्षुरादिकमेव प्रत्यक्ष करणमित्येके । आचार्यास्तु अव्यवधानेन कार्योत्पादकत्वमसाधारणत्व. म् । तथाच चक्षुःसंयोगादिकमेव प्रत्यक्षे करणं, लिङ्गपरामर्श रूपं तृतीय ज्ञानमेवानुमितावित्याहुः ॥
कारणत्वं चानन्यथासिद्धनियतपूर्ववृत्तित्वम् ।। - यथा घटे पदडादेः । दैवादागतस्य रासभस्य तन्तुरूपस्य च वारणाय क्रमेण पदद्वयमिति प्राचः । वस्तुतस्तु नियतपद न देयमेव रूपवद्रासभस्याप्यन्यथासिद्धत्वेनैव वारणात् । अन्यथासिद्धत्वं चावश्यकल्प्यमानपूर्ववर्तिन एवं कार्यसम्म सः सहचरितत्वं; रासभसत्वेपि दण्डचक्रादेरावश्यकत्वात्तैरयमन्यथासिद्ध एवेति तत्त्वम् । तथा च प्रमाकरणं चार्वाकमते एक; वैशेषिकाणां द्वयमित्यादि सिध्यति । तथाहि । साक्षात्करोमीति प्रतीतिसाक्षिकजातिविशेषवज ज्ञानं प्रत्यक्षन्तत् द्विधा नित्यमनित्यं च । नित्यं भगवतः तत्सर्वविषयं प्रमा च । अनित्यं च जीवानाम् । तत् द्विधा सविकल्पकं निर्विकल्पकं च ॥ ___ अयं घटोऽयं दण्डीत्यादिशब्दाभिलापयोग्यं विशेषणविशेष्यवैशिष्टयावमाहि वा सविकल्पकम् ॥ तस्कारणत्वेन कल्प्यमतीन्द्रियं विशिष्टशब्दाभिलापयोग्यं वि. शेषणविशेष्यवैशिष्टयानवगाह्यन्त्यम् ।
तद्यथा । दण्डी पुरुष इति ज्ञाने दण्डो विशेषणं पुरुषो