________________
पदार्थदीपिका। स्वादिदर्शन: शब्दो नित्यो नित्यो मति द्वितीयः । वादिवि. रुद्धार्थकवाक्याज्जायमानस्तमो द्रव्यं न वेत्यादिस्तृतीयः॥
प्रतियोगिव्यधिकरणतदभाववति सत्प्रकारको निर्णयो वि. पर्ययः ॥ ___ यथा शुक्ताविदं रजतमिति रजतत्वाभाववत्या शुक्तौ त. निर्णयोयं भवत्येव । अयं सः कपिसंयोगीति मूलावच्छेदेन कपिसंयोगाभाववति वृक्षे कपिसंयोगप्रकारकस्य निश्चयस्य सत्त्वादयमपि विपर्ययः स्यात्तद्वारणाय प्रतियोगिव्यधिकरणे. ति । संयोगाभावो हि प्रतियोगिसमानाधिकरणो न प्रतियोगिव्यधिकरणः, साखावच्छेदेन कपिसंयोगस त्वेपि मूलावच्छेदेन कपिसंयोगाभावस्य विद्यमानत्वात् ॥
व्याप्यारोपप्रयुक्तो व्यापकारोपस्तर्कः ॥ ... यथा यदि निर्वन्हिः स्यानिधूमः स्यादिति । वन्ह्यभावो व्याप्यस्तदारोपपयुक्तो व्यापकधूमाऽभावारोपोत्रास्ति । स्वप्न स्तु संशयविपर्ययात्मकं स्मरणमेव दोषवशात्तदिति स्थाने इदमिति नैयायिकाः । वैशेषिकास्तु तर्कस्याहार्यविपर्ययात्मकत्वान्न पृथक् गणयन्तः संशयाविपर्ययस्वप्नानध्यवसायभे. देनाविद्या चतुर्दैत्याहुः । मिद्धामनःसंयोगजं ज्ञानं स्वप्नः । अविदितचरपदार्थदर्शनारिकमेतदितिधीरनध्यवसायः । न चायं संशयः, नानाकोव्यनुल्लेखात् ॥
प्रमा च यथार्थानुभवः ॥ अबाधितार्थविषयं ज्ञानं यथा. थम् ॥ स्वविषयसम्बन्धेन विशेषणवद् विशेष्यविषयकमित्यर्थः । तथा च रक्तः पट इति परम्परया प्रमा, न समवायेन । सा च प्रमा प्रत्यक्षात्मिकैवेति चार्वाकाः । अनुमितिरपीति कणादसुगतौ । उपामितिरपीति न्यायैकदेशिनः । शब्दोपीति नैयायि