Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका। चैकद्रव्यवत्येव संयोग इति मीमांसकाः ॥
घटपटौ विभक्ताविति प्रतीतिसिद्धविभागवजातिमान् वि. भागः ॥
सर्वद्रव्यवृत्तिः संयोगजः । हिमवाध्यौ । विभक्ताविति प्र. योगस्तु संयोगाभावयोगात् मौणः । शेषं पूर्ववत् ॥
परत्वत्वजातिमत् परत्वम् ।।
तत् द्विविधं कालिकं दैशिकं चेति । आचं जन्यद्रव्ये एव । द्वितीयं मूर्ते एव । इयत्तावच्छिन्नपरिमाणं मूर्तत्वमुच्यते तदा. श्रयो मूर्तम् । तथाहि । युवस्थविरपिण्डयोरयमस्माद्बहुतरतपन - परिस्पन्दाश्रयो ऽयमस्मादल्पतरतपनपरिस्यन्दाश्रय इति बु. दया परत्वापरत्वे जन्येते । तदीयैव अयमस्मात्पर इति अय. मस्मादपर इति धीरुत्पद्यते । एतदेव ज्येष्ठत्वं कनिष्ठत्वं च । तत्र तपनक्रियायाः पुरुषे सम्बन्धघटको महाकालोभ्युपेयते । एवं व्यवहितसनिकृष्टयोः पिण्डयोरयमस्मात्स्वल्पतरसंयुक्तसंयोगवा. न् अयमस्माद्बहुतरसंयुक्तसंयोगवानिति ज्ञानात् दैशिकपरत्वा. परत्वे जन्येते तयोरेवायमपरोयं पर इति धीरुत्पद्यते । तत्र तावन देशसंयोगसक्रामिका महादिगभ्युपेयते ॥
गुरुत्वत्वजातिमद्गुरुत्वम् । आद्यपतनासाधारणकारणम् ॥
पृथिवीजलवृत्ति । अतीन्द्रियं पतनानुमेयमित्युदयनाचायोः। अधोदेशावच्छेदेन प्रत्यक्षमेव तदिति लीलावतीकारः ॥
द्रवत्वत्वजातिमत् द्रवत्वम् ॥
पृथिव्यादित्रयति । द्विविधं सांसिदकं नैमित्तकं च । तत्र स्वाभाविकं जले करकादौ चादृष्टवशात् घनीभावात्मतिबन्धकमात्रं वस्तुतोस्त्येव क्षणोत्तरमुपलम्भात् । लाक्षासुवर्णादावग्निसंयोगनिमित्ताज्जायमानमन्त्यम् ।।

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398