Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 356
________________ पदार्थदीपिका । गतैकत्वेनावयविन्येकत्वं जन्यते द्वित्वादौ तु विशेषः । घटद्वये चक्षुरादिसंयोगे सति तत्रायमेको ऽयमेक इत्यपेक्षा बुध्या द्वित्वोत्पत्तिरनन्तरं द्वित्वद्वित्वत्वनिर्विकल्पकं ततः सविकल्पकमनन्तरमिमौ द्वाविति प्रतीतिर्भवति । तत्र घटद्वयवृत्त्येकत्वद्वयमसमवायिकारणम् । अपेक्षाबुद्धिर्निमित्तकारणम् । द्वौ घटौ समवायिकारणम् । एवं बहुत्वेपि । अपेक्षा बुद्धिनाशात् द्वित्वादिनाशः । अत एव अपेक्षा बुद्धिः क्षणचतुष्टयस्थायिनी । अन्यथा द्वित्वविशिष्टद्रव्यप्रत्यक्षायोगात् । तद्भिन्नज्ञानेच्छा प्रयत्नादयस्तु द्विक्षणस्थायि - न एवेति सिद्धान्तः । द्व्यणु कत्र्यणु कादिगत द्वित्वत्रित्वादेर्भगवदपेक्षा बुध्योत्पन्नस्य च निमित्तकारणादृष्टनाशान्नाशः । नन्वयमेकोयमेक इत्यादिद्वयत्रयादिविषयापेक्षा बुध्या द्वयोर्द्वित्वं त्रिषु त्रित्व - मित्यादिनियमः कुतः, वैपरीत्यस्य दुर्वारत्वात् । समवायिकारणादिसाम्ये कार्यवैलक्षण्यं वा कथम् । न चैकत्वद्वयं द्वित्वे त्रयं त्रिवे हेतुरिति वाच्यम् । एकत्वं द्वित्वाद्यभावात् द्वित्वोत्पचेः प्राग् द्रव्येपि तदभावात् द्वित्वे द्रव्यद्वयं हेतुरित्यस्याप्यसम्भवात् । न च प्रागभावादेतदुत्पतिरित्याचार्योक्तं युक्तम् । तस्य वैलक्षण्याप्रयोजकत्वात् । अन्यथा कार्यवैलक्षण्यात्कारणवैजात्यकल्पना च्छेदापचिरिति चेत् । उच्यते । केवलापेक्षा बुध्या द्वित्वं द्वित्वसहितया त्रित्वं तत्सहितया चतुष्ट्वमित्यभ्युपगमात् । द्वित्वं द्वयोरेव कुत इति तत्रैव तत्प्रागभावसत्वादिति गृहाण || १२ परिमाणत्ववत् परिमाणम् ॥ सकलद्रव्यवृत्ति । तच्चतुर्विधम् । अणुमहद्दीर्घद्रस्वभेदात् । तत्रोत्कृष्टणुत्वस्वत्वे परमाणुमनसोर्नित्ये । अपकृष्टे द्वयणुके । एवं महत्वदीर्घत्वे उत्कृष्टे नित्ये आकाशादौ विभुत्वशब्दवाच्ये । अपकृष्टे जन्ये तरतमभावेन त्र्यणुकादौ स्तः । बिनादामलकम

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398