SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । गतैकत्वेनावयविन्येकत्वं जन्यते द्वित्वादौ तु विशेषः । घटद्वये चक्षुरादिसंयोगे सति तत्रायमेको ऽयमेक इत्यपेक्षा बुध्या द्वित्वोत्पत्तिरनन्तरं द्वित्वद्वित्वत्वनिर्विकल्पकं ततः सविकल्पकमनन्तरमिमौ द्वाविति प्रतीतिर्भवति । तत्र घटद्वयवृत्त्येकत्वद्वयमसमवायिकारणम् । अपेक्षाबुद्धिर्निमित्तकारणम् । द्वौ घटौ समवायिकारणम् । एवं बहुत्वेपि । अपेक्षा बुद्धिनाशात् द्वित्वादिनाशः । अत एव अपेक्षा बुद्धिः क्षणचतुष्टयस्थायिनी । अन्यथा द्वित्वविशिष्टद्रव्यप्रत्यक्षायोगात् । तद्भिन्नज्ञानेच्छा प्रयत्नादयस्तु द्विक्षणस्थायि - न एवेति सिद्धान्तः । द्व्यणु कत्र्यणु कादिगत द्वित्वत्रित्वादेर्भगवदपेक्षा बुध्योत्पन्नस्य च निमित्तकारणादृष्टनाशान्नाशः । नन्वयमेकोयमेक इत्यादिद्वयत्रयादिविषयापेक्षा बुध्या द्वयोर्द्वित्वं त्रिषु त्रित्व - मित्यादिनियमः कुतः, वैपरीत्यस्य दुर्वारत्वात् । समवायिकारणादिसाम्ये कार्यवैलक्षण्यं वा कथम् । न चैकत्वद्वयं द्वित्वे त्रयं त्रिवे हेतुरिति वाच्यम् । एकत्वं द्वित्वाद्यभावात् द्वित्वोत्पचेः प्राग् द्रव्येपि तदभावात् द्वित्वे द्रव्यद्वयं हेतुरित्यस्याप्यसम्भवात् । न च प्रागभावादेतदुत्पतिरित्याचार्योक्तं युक्तम् । तस्य वैलक्षण्याप्रयोजकत्वात् । अन्यथा कार्यवैलक्षण्यात्कारणवैजात्यकल्पना च्छेदापचिरिति चेत् । उच्यते । केवलापेक्षा बुध्या द्वित्वं द्वित्वसहितया त्रित्वं तत्सहितया चतुष्ट्वमित्यभ्युपगमात् । द्वित्वं द्वयोरेव कुत इति तत्रैव तत्प्रागभावसत्वादिति गृहाण || १२ परिमाणत्ववत् परिमाणम् ॥ सकलद्रव्यवृत्ति । तच्चतुर्विधम् । अणुमहद्दीर्घद्रस्वभेदात् । तत्रोत्कृष्टणुत्वस्वत्वे परमाणुमनसोर्नित्ये । अपकृष्टे द्वयणुके । एवं महत्वदीर्घत्वे उत्कृष्टे नित्ये आकाशादौ विभुत्वशब्दवाच्ये । अपकृष्टे जन्ये तरतमभावेन त्र्यणुकादौ स्तः । बिनादामलकम
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy