SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। चैकद्रव्यवत्येव संयोग इति मीमांसकाः ॥ घटपटौ विभक्ताविति प्रतीतिसिद्धविभागवजातिमान् वि. भागः ॥ सर्वद्रव्यवृत्तिः संयोगजः । हिमवाध्यौ । विभक्ताविति प्र. योगस्तु संयोगाभावयोगात् मौणः । शेषं पूर्ववत् ॥ परत्वत्वजातिमत् परत्वम् ।। तत् द्विविधं कालिकं दैशिकं चेति । आचं जन्यद्रव्ये एव । द्वितीयं मूर्ते एव । इयत्तावच्छिन्नपरिमाणं मूर्तत्वमुच्यते तदा. श्रयो मूर्तम् । तथाहि । युवस्थविरपिण्डयोरयमस्माद्बहुतरतपन - परिस्पन्दाश्रयो ऽयमस्मादल्पतरतपनपरिस्यन्दाश्रय इति बु. दया परत्वापरत्वे जन्येते । तदीयैव अयमस्मात्पर इति अय. मस्मादपर इति धीरुत्पद्यते । एतदेव ज्येष्ठत्वं कनिष्ठत्वं च । तत्र तपनक्रियायाः पुरुषे सम्बन्धघटको महाकालोभ्युपेयते । एवं व्यवहितसनिकृष्टयोः पिण्डयोरयमस्मात्स्वल्पतरसंयुक्तसंयोगवा. न् अयमस्माद्बहुतरसंयुक्तसंयोगवानिति ज्ञानात् दैशिकपरत्वा. परत्वे जन्येते तयोरेवायमपरोयं पर इति धीरुत्पद्यते । तत्र तावन देशसंयोगसक्रामिका महादिगभ्युपेयते ॥ गुरुत्वत्वजातिमद्गुरुत्वम् । आद्यपतनासाधारणकारणम् ॥ पृथिवीजलवृत्ति । अतीन्द्रियं पतनानुमेयमित्युदयनाचायोः। अधोदेशावच्छेदेन प्रत्यक्षमेव तदिति लीलावतीकारः ॥ द्रवत्वत्वजातिमत् द्रवत्वम् ॥ पृथिव्यादित्रयति । द्विविधं सांसिदकं नैमित्तकं च । तत्र स्वाभाविकं जले करकादौ चादृष्टवशात् घनीभावात्मतिबन्धकमात्रं वस्तुतोस्त्येव क्षणोत्तरमुपलम्भात् । लाक्षासुवर्णादावग्निसंयोगनिमित्ताज्जायमानमन्त्यम् ।।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy