Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका । पृथिवी द्विधा । नित्या नित्या च । परमाणुरूपा नित्या । का. यरूपा त्वनित्या । यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्ममुपलभ्यते । तञ्च व्यणुकं तस्य षष्ठोंशः परमाणुः । तत्रिभिर्यणुकैरारभ्यते । द्वाभ्यां परमाणुभ्यां च द्यणुकामति स्वीकारात् । कार्यरूपा च त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं त्वन्या. वयवि भोगायतनम् । भोगनियामकमिति यावत् । तत्पञ्चधा शुक्रशोणिताभ्यां विनवादृष्टविशेषोपगृहातपृथिवीजन्यं जरायुजमण्डजं स्वेदजमुद्भिदं च । आचं वशिष्ठादेः । गर्भावरकश्चर्मविशेषो जरायुस्तज्जं मनुष्यादि । अण्डजं पक्ष्यादि । स्वेदजं यूकालिक्षादि । पृथिवीं भित्वाजायमानमुद्भिदं वृक्षादि । इन्द्रियं घ्राणम् । तच्च गन्धतज्जातितदभावानामेव ग्राहकम् नासा. प्रबार्स तत्पार्थिवमेव, रूपादिषु पञ्चसु गन्धस्यैवाभिव्यञ्जकत्वात् । कुंकुमगन्धाभिव्यञ्जकतैलवत् । सक्तुरसनवशरावगन्धाभिव्यञ्जकजलेतिव्याप्तिवारणाय एक्कारः । विषयाः पु. पादयः॥
अप्वजातिमत्यः शीतस्पर्शवत्यो वा आपः ।।
ता अपि द्विधा नित्या अनित्याश्च । परमाणुरूपा नित्या कार्यरूपा अनित्याः । ता अपि शरीरेन्द्रियविषयभेदात् विधा। शरीरं वरुणलोके । तन्तु पार्थिवावयवमिलनात् करकावत् अहटविशेषाद्वा घनीभूतं दृढं सद्भोगोपयोगि इन्द्रियं रसनम् तच्च रसतज्जातितदभावानामेव ग्राहकम् जिव्हागवत्ति तदाप्यमेव । रूपादिषु पञ्चसु रसस्यैवाभिव्यञ्जकत्वात् लालावत् । जलमाधुर्यव्यञ्जकहरीतक्यामलकादौ व्यभिचारवारणायैवकारः । तयोः कषायाम्लरसवत्तया पटरञ्जकद्रव्यरूपविशेषाभिव्यञ्ज. कत्वात् । विषया नद्याद्याः॥

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398