Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 326
________________ ३०८ वैयाकरणभूषणे घटप्रकारक कर्मत्वाविशेष्यकशाब्दबोधे घटपदोत्तरं द्वितीया इत्यादिकार्यकारण भावनानात्वविरहान्न दोष इत्याहुः । एतेन यन्नृसिं हाश्रमैस्तत्त्वविवेकादायुक्तम् । वृत्तिं विना शाब्दबोधविषयत्वासम्भवाद्वृत्तिर्वाक्यार्थविषयिणी स्वीकार्या । सा चातिरिक्ता गौरवान्नेति क्लृप्तपदार्थशक्तिरेव तद्विषयिणी कल्प्यते । पदानामन्वयसामान्ये शक्तौ तु विंशेषमविषयीकृत्य सामान्यबुद्धेरपर्यन सानात्तत्तत्पदसामान्यशक्तिभिरेव समभिव्याहृतपदोपस्थापितपदार्थविशेषनिरूपितान्वयविशेषः सेत्स्यतीत्येक शक्तिलाघवम् । किं चैकपदप्रयोगेष्यन्वयविशेषस्य नियमेन जिज्ञासादर्शनात्तस्याचान्वयसामान्यज्ञानपूवर्कत्वात्तज्ज्ञानस्य च शब्दादन्यतो ऽसम्भवाच्छन्द एवान्वितमभिधतइति वाच्यम् । दृष्टे जम्बीरफलादौ रसविशेषजिज्ञासावद्भविष्यतीति चेन्न । तत्र नियमेन तदभावात् । अन्यथा वैशेषिकमतइन व्याप्तिप्रतिसन्धानदशायामेव शब्दादर्थसंसर्गः प्रतीयतइति शब्दोप्यप्रमाणं स्यात् इति । यदप्यपरे, अन्वयांशे शक्त्यनभ्युपगमे घटः कर्मत्वमानयनं कृ तिरिति पदजातादन्वयधीः स्याद्योग्यतादेः सत्त्वात् । न चैताहशं पदजातं शिलाशकलमिवांकुर स्वरूपायोग्यम् । एवं सति विपरीतव्युत्पन्नस्यापि बोधानापत्तेः । न च शक्तिभ्रमात्तस्यान्वयधीः । स्वरूपायोग्यस्य सहकारिशतकेनापि कार्याजनकत्वात् । तस्मात्स्वरूप योग्य मेवान्वर्याशे शक्तिज्ञानरूपसहकारिसच्त्वाद्विपरीतन्युत्पन्नं प्रत्यन्वयबोधकम् । अन्यं प्रति तद्रहितत्वानेत्यन्वयांशे शक्तिरवश्यमुपेयेति विवरणाचार्यानुयायिनो वदन्ति । तदप्यपास्तम् । बोधकतारूपायाः शक्तेरन्वयबोधस्यापि जायमानत्वात्तदंशे स्वीकार आवश्यक इति सत्यम् । परं तु सा वाक्ये एव स्वीकर्तव्या न तु पदे । तथा सति समभिव्याहारोपि कारणमि ·

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398