SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९८ वैयाकरणभूषणे न्वयवारणाय कर्ता वाच्यः स्यादित्यत आह ॥ तरखाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा ॥३॥ नामार्थयोरभेदोपि तस्मान्तुल्योवधार्यताम् । अथादेशा वाचकाश्चेत्पदस्फोटस्ततः स्फुटः ॥६॥ पचतितरां मैत्रः पचतिकल्पं मैत्र इत्यादिग्रहणाल्लभ्यते । अत्रातिशयपाकानुकूलभावनाया, ईषदसमाप्तपाकानुकूलभावनायाश्च समं मैत्रस्याभेदासम्भवात्तदर्थ कर्ता वाच्यस्तिडामपि स्यात् । नामार्थत्वस्याविशेषादित्यर्थः । अथ तरबन्तं नाम न तरबेवोत चेत्तर्हि पचमान इत्यत्र शानजन्तं नाम न शानज्मात्रमिति तुल्यम् । न च पचतिकल्पमित्यादौ कर्तरि लक्षणा । पच. मान इत्यत्राप्यापत्तेः । न च शानच्प्रत्ययस्यान्यन शक्तयनिर्णयः । भावनायामेवाख्यातबन्छुद्धपचमानइतिप्रयोगस्थले क्लप्तत्वात् तस्य तिवादिवाचक त्वेन लकारस्यैवोभयत्र लाक्षणिकत्वचेति । तस्मात्समभिव्याहृतवर्णानामेवोक्तलाघवादन्यथाबाधकाच्च वाचकत्वमिति सिद्धम् । अथ लः कर्मणीत्यनेन लकारस्यैव वाचकत्वकवनात्तिङो ऽवाचकत्वस्य केनाप्यबोधनाच्च ल. कार एव वानको न तिङ् तिङां लादेशत्वेनैव काद्यर्थकत्वस्य प्राक् व्युत्पादितत्वाचेति चेत्सत्यम् । बोधकत्वरूपायाः श. क्तर्वस्तुतस्तिङादिनिष्ठाया एवानुशासनलाघवाय कल्पिते लकारे कल्पितत्वात्तदादायैव प्राचीनव्युत्पादनमप्यविरुदमि. ति दिक् ॥ इति वर्णस्फोटनिरूपणम् ॥ एवं सिद्धे समभिव्याहृतवर्णस्य वाचकत्वे पदस्फोटोपि सि.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy