________________
स्फोटनिर्णयः ।
२९९
द एवेत्याह । अथेति । भादेशाः तिब्विसर्गणलादयः । पद. स्फोटः, पदं वाचकमित्यर्थः । अयमाभप्रायः । अर्थबोधानुकूला शक्तिवर्णसमूहे एव न प्रत्येकं, तथा सति धनं वनमित्यादौ नलोपापत्तेः । प्रत्येकं वर्णानामर्थवत्त्वेन प्रातिपदिकत्वे सिद्धे नलोप: प्रातिपदिकान्तस्येति नस्य तदन्तपदत्वात् । तथा प्रत्येकं सुबुत्प. तौ श्रवणापात्तः । किं च प्रत्येकं शक्तिमत्त्वे प्रत्येकं वर्णादर्थवोधापत्तिः । सर्वेषां वाचकशक्तिमत्वात् । घटकलशपदाभ्यामि. व । तथा द्वितीयादिवर्णोच्चारणानर्थक्यमपि स्यात् । अथ प्र. त्यकं वर्णैरर्थस्मरणं जन्यते । चरमेण पुनः स्पष्टं जन्यतइति वाच्यम् । न च प्रत्यक्ष वैनात्यं सम्भवति न स्मरणइति वाच्यम् । बाधकाभावेन तत्राप्यभ्युपगमात् । अत एव निर्विकल्पकं स्मरणं मेनिरे इति चेन्न । प्रतिवर्णमर्थस्मरणस्यानुभवविरुदत्वात् मा. नाभावागौरवाच्च । तस्मात्प्रकृतिप्रत्ययादौ तत्तत्समूहे शक्तिासज्यवृत्तिनं तु प्रत्येकवर्णपर्याप्तति । एतच्चादेशानामवाचकत्वे न सिद्धयतीत्युक्तमथेतीति दिक् ॥ ६४ ॥ ___ सुप्तिङन्तं पदमिति स्वशास्त्रपरिभाषितपदस्यापि वाचकस्वमिति स्वीकर्तृगां मतमाह ॥ घटेनेत्यादिषु नहि प्रकृत्यादिभिदा स्फुटा । वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥६५॥
प्रकृत्यादिभिदा प्रकृतिप्रत्ययभेदो नातो न प्रत्येकं ताभ्यामर्थावगमोत्तरं विशिष्टबोधस्तथा चावश्यकैव समूहशक्तिरिति शेषः । अयमर्थः । घटेनेत्यत्र घट इति प्रकृतिः। एनोति प्रत्यय इति वा । घटे इति प्रकृतिर्नेति च प्रत्यय इति वेत्यत्र नियामकाभाव इति । नन्वत्र टाङसिङसां नात्स्या इत्येव भाष्ये कथितत्वात् .