________________
उत्तराध्ययन ॥२७७॥
एकत्रिंश| मध्ययनम्, गा १८
तंजहा-पढमच्चए, इरिआसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणासमिई ॥५॥ बीअवए, अणुवीअभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ॥५॥ तइअबए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजणया ४ साहारणभत्तपाणं अणुण्णविध परिभुंजणया ॥ ५॥ चउत्थवए, इत्थिपसुपंडगसंसत्तसयणासणवजणया१ इत्थीकहविवजणया २ इत्थीइंदिआण आलोयणवजणया ३ पुवरयपुषकीलिआणं विसयाणं असरणया ४ पणीयाहारविवजणया ॥५॥ पंचमबए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ॥५॥ एवं ॥ २५ ॥ 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां षडविंशतौ इति शेषः, उक्तं हि-"दस उद्देसणकाला, दसाण कप्पस्स होंति छचेव । दस चेव य ववहारस्स, होति सवेवि छवीसं ॥१॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥१७॥ मूलम्-अणगारगुणेहिं च, पकप्पमि तहेव य।जो भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१८॥
व्याख्या-अनगारगुणा बतादयः सप्तविंशतिः, “वयछक ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥१॥ कायाण छक्क २४ जोगंमि जुत्तया
UTR-3