Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 408
________________ उत्तराध्ययन ॥ ४०६ ॥ १५ १८ २१ २४ व्याख्या - ग्रैवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिट्टिममित्युच्यते, तत्रापि प्रथमं यैवे - यकमधस्तनाधस्तनत्वेन हिट्ठिमहिट्टिममिति, तत्र भवा देवा हिट्टिमाहिट्टिमा इति । एवं सर्वत्रापि भावनीयम् २११, २१२, २१३ ॥ इहोत्तरार्द्धेनानुत्तरविमानानाह ॥ २१४ ॥ मूलम् — लोगस्स एगदेसम्मि ते सधे परिकित्तिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥ २१६ ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ ॥ २१७ ॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिआ ॥ २९८ ॥ पलिओवमं तु एगं, वास लक्खेण साहिअं । पलिओवमट्टभागो, जोईसेसु जहन्नि ॥२१९॥ व्याख्या - अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां जघन्या तु ताराविमानदेवानाम् ॥ २१५, २१६, २१७, २१८, २१९ ॥ मूलम् - दो चेव सागराई, उक्कोसेण विआहिआ। सोहम्मम्मि जहणणेणं, एगंच पलिओवमं ॥ २२० ॥ सागरा साहिआ दुन्नि, उक्कोसेण विआहिआ। ईसाणंमि जहण्णेणं, साहिअं पलिओवमं ॥२२९॥ षटूत्रिंश मध्ययनम्. (३६) गा २१५२२१ UTR-3

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428