Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 409
________________ उत्तराध्ययन ॥४०७॥ त्रिंशमध्ययनम्. गा २२२२३२ सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणंकुमारे जहण्णेणं, दुण्णि उ सागरोवमा २२२ साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्नेणं, साहिआ दुण्णि सागरा२२३ दस चेव सागराइं, उक्कोसेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥ २२४ ॥ चउद्दस उसागराइं, उक्कोसेण ठिई भवे । लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥ २२५ ॥ सत्तरस सागराइं, उक्कोसेण ठिई भवे । महासुक्के जहणणेणं, चउद्दस सागरोवमा॥ २२६ ॥ अट्ठारस सागराइं, उक्कोसेण ठिई भवे । सहस्सारे जहणणेणं, सत्तरस सागरोवमा ॥२२७॥ सागरा अउणवीसंतु,उक्कोसेण ठिई भवे।आणम्मि जहणणेणं, अट्रारस सागरोवमा ॥२२८॥ वीसं तु सागराइं, उक्कोसेण ठिई भवे।पाणयम्मि जहणणेणं, सागरा अउणवीसई ॥२२९॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णणं, वीसई सागरोवमा॥२३०॥ X बावीस सागराइं, उक्कोसेण ठिई भवे । अच्चअम्मि जहण्णेणं, सागरा इक्कवीसई॥ २३१ । व्याख्या-[स्पष्टाः] ॥ २२०, २२१, २२२, २२३, २२४, २२५, २२६, २२७, २२८, २२९, २३०, २३१॥ । मूलम् तेवीस सागराइं, उक्कोसेण ठिई भवे । पढमंमि जहणणेणं, बावीसं सागरोवमा ॥ २३२॥ UTR-3

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428