Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 410
________________ उत्तराध्ययन ॥४०८॥ पट्त्रिंशमध्ययनम्. गा २३३२४३ चउवीस सागराइं, उक्कोसेण ठिई भवे । बिईअंमि जहणणेणं, तेवीसं सागरोवमा ॥२३३॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥२३४॥ छवीस सागराइं, उक्कोसेण ठिई भवे । चउत्थंमि जहपणेणं, सागरा पणवीसई ॥ २३५॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ | सागरा अट्टवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अहवीसई ॥२३८॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमम्मि जहण्णेणं, सागरा अउणतीसई ॥२३९॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहणणेणं, तीसई सागरोवमा ॥२४०॥ व्याख्या-अत्र सर्वत्र 'ग्रैवेयके' इति शेषः ॥ २३२, २३३, २३४, २३५, २३६, २३७, २३८, २३९, २४० ॥ मूलम्-तेत्तीस सागराइं, उक्कोसेण ठिई भवे। चउसु पि विजयाईसु, जहन्ना इक्कतीसई ॥ २४१ ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सबढे, ठिई एसा विआहिआ॥२४२॥ जा चेव य आऊठिई,देवाणं तु विआहिआ।सा तेसिं कायठिई, जहण्णुक्कोसिआ भवे ॥२४३॥ UTR-3

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428