Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 412
________________ उत्तराध्ययन ॥४१०॥ षटूत्रिंशमध्ययनम्. गा २४९. २५३ व्याख्या-अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुयोत् ॥ २४८ ॥ क्रमयोगमेवाहमूलम्-बारसेव उ वासाइं,संलेहक्कोसिआ भवे । संवच्छरं मज्झिमिआ,छम्मासे अजहण्णिआ।२४९। व्याख्या-द्वादशैव तुः पृत्तौ वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासांश्च जघन्यका ॥ २४९ ॥ उत्कृष्टायाः क्रमयोगमाहमूलम्-पढमे वासचउकम्मि, विगई निजहणं करे। बिहए वासचउकम्मि, विचित्तं तु तवं चरे ॥२५०॥ ___ व्याख्या-प्रथमे वर्षचतुष्के विकृतिनियूहनं विकृतित्यागं कुर्यात् , इदै च विचित्रतपसः पारणके। यदाह निशीथचूर्णिकारः-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निविइएण वा पारेइत्ति" केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथम दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः ॥ २५० ।। मूलम्-एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥ २५१ ॥ तओ संवच्छरद्धं तु, विगिट्टं तु तवं चरे । परिमिअंचेव आयाम, तमि संवच्छरे करे॥२५२॥ कोडीसहिअमायाम, कट्ट संवच्छरे मुणी।मासद्धमासिएणंतु, आहारेणं तवं चरे ॥ २५३ ॥ UTR-3

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428