Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 402
________________ उत्तराध्ययन ॥४०॥ पत्रिंशमध्ययनम्. गा १८८ |१९३ श्चर्ममयपक्षाश्चर्मचटकादयः, रोमपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्गपक्षिणः समुद्रकाकारपक्षास्ते व मानुषोत्तराबहिर्भवन्ति ॥ १८६ ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तरादहिरेव इत्येवं पक्षिणश्चतुर्विधाः ॥ १८७ ॥ मलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच साईआ, सपजवसिआवि अ॥१८८॥ __पलिओवमस्स भागो,असंखिजइमो भवे।आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिआ १८९ व्याख्या-इहपल्योपमासंख्येयभागायुयुगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूछिमानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ १८८ ॥ १८९ ॥ मूलम्-असंखभागो पलिअस्स,उक्कोसेण उ साहिओ। पुवकोडिपुहुत्तेणं,अंतोमुहत्तं जहण्णिआ।१९०। कायठिई खहयराणं, अंतरं तेसिमं भवेकालं अणंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥१९१॥ एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो।१९२॥ मनुजानाहमूलम्-मणुआ दुविहभेआउ, ते मे कित्तयओ सुण । संमुच्छिममणुस्सा य,गम्भवकंतिआ तहा।१९३॥ UTR-3

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428