Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 405
________________ उत्तराध्ययन ॥४० ॥ पत्रिंशमध्ययनम्. गा १९६१०३ व्याख्या-संमूछिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥ १९६ ॥ मूलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥१९७॥ पलिओवमाइं तिणि उ,उक्कोसेण विआहिआआऊठिई मणुआणं,अंतोमुहत्तं जहण्णिआ१९८ व्याख्या-पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, संमूछिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्तमेव ॥ १९८ ॥ मूलम्-पलिओवमाइं तिण्णि उ,उक्कोसेण विआहिआ। पुवकोडीपुडुत्तेणं,अंतोमुहुत्तं जहण्णगा।१९९। व्याख्या-त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ॥ १९९॥ मूलम्-कायठिई मणुआणं, अंतरं तेसिमं भवे । अणंत कालमुक्कोसं, अंतोमुहत्तं जहण्णगं ॥२०॥ एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाई सहस्ससो।२०१॥ देवानाहमूलम्-देवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतरजोइसवेमाणिआ तहा ॥२०२॥ ___ व्याख्या-'भोमेजत्ति' भूमौ भवा भौमेया भवनपतयः ॥ २०२ ॥ एषामुत्तरभेदानाहमूलम्-दसहा भवणवासी,अट्टहा वणचारिणो। पंचविहा जोइसिआ,दुविहा वेमाणिआ तहा ।२०३। UTR-3

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428