Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 388
________________ उत्तराध्ययन ॥ ३८६ ॥ १२ १५ १८ २१ व्याख्या - अत्र ' रुक्खत्ति' वृक्षाः चूतादयः ॥ १ ॥ गुच्छा वृन्ताकिप्रमुखाः ॥ २ ॥ गुल्मा नवमालिकाद्याः ॥ ३ ॥ लताश्चम्पकलतामुख्याः ॥ ४ ॥ वल्यस्त्रपुषीप्रभृतयः ॥ ५ ॥ तृणानि जुञ्जकार्जुनादीनि ॥ ६ ॥ ९४ ॥ मूलम् — वलयलया पचगा कुहणा, जलरुहा ओसही तहा । हरिकाया य बोधवा, पत्तेआ इति आहि-आ ॥ ९५ ॥ व्याख्या – 'बलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ॥ ७ ॥ पर्वाणि सन्धयस्तेभ्यो जातः पर्वजा इक्षुप्रमुखाः ॥ ८ ॥ कुहणा भूमिस्फोटा छश्राकाराः ॥ ९ ॥ जलरुहाः पद्माद्याः ॥ १० ॥ ओषध्यः फलपाकान्ताः शाल्यादयः ॥ ११ ॥ तथेति समुच्चये, हरितान्येव काया येषां ते हरितकायाः तन्दुलीयकाद्याः ॥ १२ ॥ चशब्दः खगतानेकभेदसूचकः ॥ ९५ ॥ साधारणानाहमूलम् — साहारणसरीरा उ णेगहा ते पकित्तिआ । आलूए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरिली, जावईके अकंदली । पलंडू लसण कंदे कंदली अ कुहुबए ॥ ९७ ॥ लोहणी हुअ थी अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ॥ ९८ ॥ १ "येषां ते " इतिपाठो 'घ' पुस्तके नास्ति ॥ षटूत्रिंशमध्यययम्. (३६) लगा ९५-९८ UTR-3

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428