Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन ॥ ३९४ ॥
१२
१५
१८
२१
मूलम् -- चतुरिंदिआ एएऽणेगहा एवमायओ । लोगस्स एगदेसंमि, ते सवे परिकित्तिआ ॥ १४९ ॥ संत पप्पाईआ, अपज्जवसिआत्रि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥ १५०॥ छच्चैव य मासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहण्णिआ । १५१ । संखेज्जकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चउरिंदियकायटिई, तं कार्यं तु अचओ ॥१५२॥ अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चउरिंदिआण जीवाणं, अंतरेअं विआहिअं । १५३ । एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१५४॥ पञ्चेन्द्रियानाह
मूलम् - पंचिंदिआ उ जे जीवा, चउब्विहा ते विआहिआ। नेरइआ तिरिक्खा य, मणुआ देवा य आहिआ ॥ नैरयिकानाह—
मूलम् - नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुआभा य आहि ॥ १५६ ॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥ १५७ ॥ व्याख्या – नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति
षटूत्रिंशमध्ययनम्. (३६)
गा १४९१५७
UTR-3

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428