Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 398
________________ उत्तराध्ययन ॥३९६॥ षट्त्रिंशमध्ययनम्. गा १६५. १७० बावीस सागराऊ, उक्कोसेण विआहिआ। छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ॥ १६५॥ तेत्तीस सागराऊ, उक्कोसेण विआहिआ। सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६॥ जा चेव उ आऊठिई,नेरईआणं विआहिआ।सा तेसिं कायठिई,जहण्णुकोसिआ भवे ॥१६७॥ व्याख्या-या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषां हि तत उद्धृत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ १६१, १६२, १६३, १६४, १६५, १६६, १६७ ॥ मूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । विजढंमि सए काए, नेरइआणं तु अंतरं ॥१६८॥ ___ व्याख्या-अत्रान्तर्मुहूर्त जघन्यान्तरं, यदा कोऽपि नरकादुदृत्य गर्भजपर्याप्तमत्स्येषूत्पद्यान्तर्मुहर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ १६८ ॥ मूलम्-एएसिं वण्णओ चेव,गंधओ रसफासओं। संठाणादेसओ वावि,विहाणाई सहस्ससो ॥१६९॥ तिरश्च आहमूलम्-पंचिंदिअतिरिक्खा उ,दुविहा ते विआहिआ। समुच्छिमतिरिक्खा य,गब्भवकंतिआ तहा १७० UTR-3

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428