Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 392
________________ उत्तराध्ययन ॥३९ ॥ १२३ वायुजीवानाह षट्त्रिंशमूलम्-दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ ११७ ॥ मध्ययनम्. बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। उक्कलिआमंडलिआ, घण गुंजा सुद्धवाया य ११८ गा११७न्याख्या-पंचहत्ति' पञ्चधेत्युपलक्षणं, अप्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, धनवाता रत्नप्रभाद्याधाराः, गुञ्जावाता ये गुअन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः ॥ ११८॥ मूलम्-संवट्टगवाए अ, णेगहा एवमायओ। एगविहमनाणत्ता, सुहुमा ते विआहिआ ॥ ११९ ॥ ___ व्याख्या-संवर्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११९ ॥ मूलम्-सुहुमा सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागं तु, तेर्सि वोच्छं चउविहं॥१२०॥ Rk संतई पप्पऽणाईआ, अपजवसिआवि अं। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२१॥ तिण्णेव सहस्साइं, वासाणुक्कोसिआ भवे । आऊठिई आऊणं, अंतोमुडुत्तं जहन्निआ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहत्तं जहन्निया । कायठिई वाऊणं, तं कायं तु अमुंचओ॥१२३॥ UTR-3

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428