Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन ॥३८७॥
षत्रिंशमध्ययनम्. गा९९१०३
अस्सकण्णी अबोधवा, सीहकण्णी तहेव य। मुसुंडी अहलिदा य, णेगहा एवमायओ॥ ९९ ॥ | व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥ ९६ ॥ ९७ ॥ ९८॥ ९९॥ मूलम्-एगविहमनाणत्ता, सुहमा तत्थ विआहिआ। सुहमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥
व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ | मूलम्-संतई पप्पाणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ॥१०१॥
दस चेव सहस्साई, वासाणुकोसिअं भवे। वणस्सईण आउं तु, अंतोमुहत्तं जहन्नगं ।१०२॥ न्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्।१०१।१०२॥ मूलम्-अणंतकालमुक्कोसा, अंतोमुहुत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३॥ ___ व्याख्या- अत्र 'पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३ ॥
.
"
UTR-3

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428