Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन ॥३८२॥
षत्रिंशमध्ययनम्.
गा७४-७७
च वट्टा रषत् ५ लवणं समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ अर्यंस्तांम्रत्र'कसीसकरूप्यसुवर्णानि प्रतीतानि, वज्रं हीरकः १४ ॥ ७३ ॥ मूलम्-हरिआले हिं]लए,मनोसिला सासँगंजणपवाले। अब्भपॅडलब्भालुअ,बायरकाए मणिविहाणा ___ व्याख्या--हरितालादयः प्रतीताः, सासको धातुविशेषः, अअनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रक, अभ्रवालुका अम्रपटलमिश्रा वालुका । बादरकाये बादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाहमूलम्-गोमेजए अ रुअंगे, अंके फलिहें अ लोहिअक्खे अ । मरगय-मसॉरगल्ले, मुअमोअंग ___ इंदनीले अ॥ ७५॥ चंदण गेरुय हंसगब्भ पुलैए 'सोगंधिए अ बोधवे । चंदप्पभ
वेरुलिए, जलकते सरकते अ॥७६ ॥ व्याख्या-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाचतुर्दशेत्यमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ॥७७॥
UTR-3

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428