________________
उत्तराध्ययन ॥२७८॥
एकत्रिंशमध्ययनम्.
(३१)
गा १९
२५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-“सत्थपरिण्णा १ लोगविजओ २ सीओसणिज्ज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं ८ महपरिणा ९॥१॥ पिंडेसण १० सेजि ११ रिआ १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५ ॥२॥ उग्घाय २६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु। इस अट्ठावीसविहो, आयारपकप्पनामो उ ॥ ३ तथैव तेनैव यथावदासेवनादिप्रकारेण तुः पूत्तौ यो भिक्षुर्यतते॥१८॥ मूलम्-पावसुयपसंगेसु, मोहट्टाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१९॥
व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं च-"अटुंगनिमित्ताई, दिबु १ प्पायं २ तलिक्स ३ भोमं च ४ । अंग ५ स्सर ६ लक्षण ७ वंजणं च ८ तिविहं पुणेक्ोकं ॥१॥ त्रैविध्यमेवाह-सुत्तं १ वित्ती २ तह वत्ति ३ च २४ पावसुअमउणतीसविहं । गंधव २५ नट्ट २६ वत्थु २७ आउं २८ धणुवेअसंजुत्तं २९॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥२॥ आन्तरिक्षं | ग्रहभेदादि ॥ ३॥ भौम भूकम्पादि ॥४॥ आङ्गमङ्गस्फुरणादि ॥५॥ खरं षड्डादिकं ॥६॥ लक्षणं पुरुषा
UTR-3