Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 379
________________ उत्तराध्ययन ॥३७७॥ पत्रिंशमध्ययनम्. गा ५९-६१ व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूतौ आयता दीर्घा, 'तावइ चेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेवत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं-“एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ॥१॥ ५८ ॥ मूलम्-अट्ठजोअणबाहल्ला, सा मज्झमि विआहिआ।परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी५९ ___व्याख्या-अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्वर्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गुलपृथक्त्वस्य ज्ञेया ॥ ५९॥ मूलम्-अजुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं। उत्ताणगछत्तसंठिआ य,भणिआ जिणवरेहिं व्याख्या-अर्जुनसुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला खभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थिति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६॥ मूलम्-संखंककुंदसंकासा,पंडुरा निम्मला सुभा।सीआए जोअणे तत्तो,लोअंतो उ विआहिओ॥३१॥ UTR-3

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428