________________
उपदेश
JIRo.
असत्यापि दशधा-"कोहे १माणे २ माया ३ लोभे ४ पिज्जे ५ तहेव दोसे य ६ । हास ७ भए ८ 6 अक्खाइय ९ उवधायानिस्सिए १० बसमे ॥२॥" क्रोधेन अदासमपि दासं बदतः क्रोधनिश्रिता १ । नि.स्वमपि स्वमारुतय वदतः २ । इन्द्रजालकादीनां नष्टोऽयं गोलक इत्यादि वदतां ३ । वणिजादे. कुटवियादि बदतः ४ । अतिरागादासोऽहं तवेत्यादि वदतः ५ । गुणवत्यपि निर्गुणोऽयमित्यादि वदतः ६ । इह हासभये प्रतीते ७-८ : आख्यायिकादिषु रमणार्थ बदतः ९ । अचौरेऽपि चौरोऽयमित्यादि बदत उपघातनिश्रिता ॥१०॥
सत्यामृषाद्रि दशधा-"उप्पण १ विगय २ मोसे ३ जीव ४ अजीवे य ५ जीवअज्जीवे ६ । तह मीसगा al अणता ७ परित्त ८ अद्धाय १ अद्धद्धा १० ॥३॥" दश दारका अद्य जाताः, अत्र तन्न्यूनाधिक्ये सत्यामुषा उत्पन्नमिश्रा १ । एवं मूला इति बिगतमिश्रा २ । उत्पन्नविगतमिश्रा यथा अत्र दश दारका जाता दश च मृता इत्यादि युगपद्दतः ३ । जीवन्मतकृमिराशी जीवरा शिरयं ४ । तस्मिन्नेव प्रभूतमते रताकजीवति कृमिराशी अजीवाशिरिति ५ प्रभूतमृतकृमिराशौ एतावन्तो जीवन्त्येतावन्तश्च मृता इत्यादि बदतो जीवाजीवमिश्रा ६ । मूलकन्दादी परीत्तपत्रादिमत्यनन्तकायिकोऽयं सर्वः ७ । अनन्तकायत्वगादौ सर्वपरीतोऽयं ८ । परिणतप्राये वासरे कार्यात्मुक्यादौ रजनो जाता इत्यद्धामिया ९ । अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिरवाजा, यथा दिवसस्य प्रहरप्यतिक्रान्ते मध्याह्नसमयः संजात इति १० ।
असत्यामृषा द्वादशधा-"आमंतणि १ आणवणी २ जायणि ३ तह पुच्छणी य ४ पन्नवणी ५ । पञ्चक्खाणी