Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
IM चौर्यनिषेधतः स्वम् ।।८31 आविधता कार्गटिकस्य हैश्य, गामे पुना यत्र पुराऽपि भक्ष्यम् । आज्ञां विधिमः स 8
निजक्षमेशस्तल्लोकमित्थं द्विज आदिदेश ।। ८८॥ बंशद्रुमाणां सहकारवृक्षतिविधेया परितो मनुष्यैः । व्यचिन्ति तरेवमहो न युज्यते, कि तु प्रमाद: कथकस्य लक्ष्यते ।।८९।। नेहा नपादेश इहेति मत्या, वंशद्रुमाने व ततश्च भित्त्वा ।
बुतिः कृताऽऽम्रपु यथोचितत्वादात्मीयबुद्ध व शुभं विदित्वा ।।५०।। आज्ञानिषेध प्रविकाश्य तेष, द्वारेपु रोध रचयन् ॥४०७॥
समेषु । ग्रामं दुरात्मा स सवृद्धवाल, प्रज्वालयामास तदा विशालम् ।।११।। आः क्रूरकर्मास्य कटु द्विजस्य, ग्रामस्य गोविप्रवशाकुलस्य । दाहः स्वदेहे कुणधातुरक्ताम्बरस्थितिधिक्कुविचार मुक्ताम् ।।१२।। स्यकोशबद्धयर्थममा जनेन, द्युतोद्यतेनाथ समानसेन । द्विजोऽभ्युपायं सहसाऽवधार्य, प्रधानलोकानगरे प्रतार्य ।।१३।। निमय भोज्यं शुचि भोजयित्वा, पश्चात्सुरां पाययति स्म विद्वान् । उत्थाय मत्तेष्वथ तेषु सत्सु, स्वयं स चक्रे नटनं स्वमिच्छुः ।।१४।। प्रवृत्त उच्चैर्भुज एष गातुं, सश्चित्तभावं प्रकटं विधातुम् । मेधाचतुष्काङ्कितहत्तथा च, स्वास्ये स्फुरद्गीतिमिमामुवाच ।। ।।९५।। द्वे वाससी स्तो मम धातुरक्त, दण्डत्रयो काञ्चनकुण्डयुक्ते । वदयो नपो भो विकसकपोला, वाद्यकशस्तेन ममात्र होला ।।९६।। एतद्दचो नागरिकोऽसहिष्णुः, कोऽप्यब्रवीद्रव्यभरोन्मदिष्णुः । तथैव गानं नटने प्रवन्मुखे ततोऽप्यभ्यधिकं हि चर्वन् ।।१७।। शास्त्रे यदुक्तं व्यसनं श्रितस्य, ऋद्धस्य मत्तस्य तथातुरस्य । रक्तस्य रागे मृतिमागतस्य, स्याञ्चित्तभावः प्रकटो नरस्य ।।९८॥ मत्तेभपोतस्य हि योजनायुतं, मुञ्चे क्षितावुत्पतितस्य निश्चितम् । पदे पदे लक्षमहो सलोला, बाथै कशस्तेन ममापि होला ॥११।। आहान्य उप्तस्य, तिलाढकस्य प्राप्तस्य निप्पत्तिमतीब तस्य ।
11४०५11

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486