Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 449
________________ ।।४२७ ।। प्रौढं तमोऽस्ने फलित विलेति ॥१४८॥ दिवानीशं नन्दनृपाङ्गरक्षक, स्वातत्राचा स्थगितश्रुतिद्विकः । स मन्त्रिसूनु faraar: सुगोत्र मालिन्यजितोग्रकज्जलः || ४९ || स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रि महत्तमेन । बध्यो मी पुरोपकूटस्यापशङ्कं श्रितकालकूट: ॥५०॥ आबालवृद्धार्दनश चितेन प्रतिश्रुतं तत्सिरियाभिन । पुत्रेण पित्रापि मिथो विमृश्य, समागतं पर्यदि भुवनस्य ॥ ५१|| हवा तमन्याभिमुखः समाजासीनोऽतिशेपादभवत्स राजा ॥ पार्श्वे स्थितो मन्त्रयुचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ||५२ || न जल्पितं भूपतिनायनेन नतं पुरोभूय च घोसखेन । तथैव पादो: पतितस्य लुछिन्नं शिरोऽनेन पितृविजेतुः || ५३ || चित्ते पुनचिन्तयतीति हा रे, बला त्वयाऽहं विषयो दयारे । किं कारितोऽस्म्यत्र ममाथवा तं घ्नता न हृत् कि स्फुटितं स्वतानम् ।।५४।। हा हा किलाकार्यमिदं प्रजल्पन्नित्युत्थिता राहुदयविकल्पः । तदाऽभ्यवान्मन्त्रिसुतः स्वदेवं वृथाऽऽकुलत्वेन तवालमेवम् ॥ ५५ ॥ स्फुरदुराचारविकारकत्वात्वच्छासनातिक्रमकारकत्वात् । स्तकिं मयाऽमुष्य कृतं तदेवकार्या मनागष्यभूतिनं नेतः ॥५६॥ त्यक्त्वा समग्र जनस्य कार्यं कुर्वन्ति भृत्या निजनाथकार्यम् । किमन्यथा चश्वलरागवन्तः शक्याः समारामिना भवन्तः ||५७ || वामो भवेद्यस्तत्र देव नित्यं न तेन पित्राऽपि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमन्यथा मन्त्रयति क्रुदोकः ३५८।। किं त्वेष विप्रप्रथितेोऽस्ति दम्भः सोऽहं कुकर्मा विमिश्रकुम्भः । येनेदृशं भुव्यवमृकार्य विनिर्मितं सम्प्रति दुर्निवार्यम् ||५९|| तन्मन्त्रिपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यते तभिरामभत्र । ततः स राज्ञा भणितस्त्यज स्वस्वास्थ्यं निजं मन्त्रिपदं भजस्व ||६० उक्तं ततस्तेन ममास्ति वृद्धः श्रोस्थूलभद्रः सहजः प्रसिद्धः । ।। ४२५ ।।

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486