Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 456
________________ उपदेशदण्डः, स चाम्रराशेरुपरि प्रचण्डः ॥१३९: निक्षेप तवजयानुगडं पुन: पुन: स्वं शितिचित्रपुलम् । यावत्करा - सप्रतिका. भ्यर्णमथार्धचन्द्रन्छित्त्या व्यधात्तत्करगां वितन्द्रः ॥१३६।। तदा पुनः सा वदति स्म तस्य, स्यादुष्कर नेह हि शिक्षितस्य । सिद्धार्थराशिस्थितसूचिकाग्रे, नाटय व्यधात्साऽपि तदाम्य चाग्रे ११३७।। कृत्वोलमही स्वशिरोऽप्यधस्तात्तदा स ऊचे गुणवस्त्र शस्ता । कृताभ्वसूया हृदि सा बहन्ती, तदेव वृत्तं न्यगदद्धसन्ती ।' १३८।। न दुःकरं चूतफलप्रक तनं, न दुष्करं सूचि शिरोऽम नर्तनम् । तदुष्करं यत्स तपोधनाग्रणी:, क्षुब्धो न मत्सङ्गमितो महागुणो ।।१३९॥ यो 1४३४।। जन्तुदुर्जेयमनोज मल्लस्फूर्ज बलोल्लास निरासभल्लः । यत्क्षोभणे स्युर्मरुतोऽपि नालं, श्रीस्थूलभद्राय नमस्विकालम् ।।१४०॥ सदा प्रकुर्वन्नतिमिष्टभोज्यं, समस्तसुस्वादुरसप्रयोज्यम् । क्षुब्धो न यो मद्गृह वर्तमानः, श्रीस्थूलभद्राय नमः सदा नः ।।१४१।। मत्काक्षविक्षेपसूतीक्ष्णकाण्डैश्चक्षोभ विध्यन्नपि यः प्रकाण्डः । न क्वापि तस्मै मुनिनाय काय, श्रीस्थूलभद्राय नमः शुभाय ।।१४२।। परीषहं स्वीकृतमत्रसोऽन्यः, सोढुं क्षमः कोऽस्ति महामनोज्ञः । श्रीन्थूलभद्रेण विना मया यः, | सञ्जीकृतो न स्मरसे बनाय ॥१४३॥ मदीयसंसर्गवशादपीपद्मष्टो न योऽग्नेरिब सत्करीषः । सुवर्णवत्कि त्वभवत्सुकान्तिः स स्थूलभद्रो जयतादतान्तिः ।।१४४।। सा तत्कथां तत्र जगाद वेश्या, तदग्रतोऽङ्गीकृतधमलेश्या । तद्वर्णनातो मुमुदे 10॥४३८॥ स भेजे, सुश्रावकत्वं च गुणविरेजे ।।१४५॥ बन्दापनार्थ प्रययावथो मुदा, श्रीस्थूलभद्रो मुनिनायकोऽयदा। सुदूर देशागतबन्धुर्विधद्विजस्य गेहे स्त्रियचिवान् बुधः ||१४६।। अदृशं तत्र तथाऽस्ति तादृशं, प्रेक्षस्व ाा वरिवर्ति IS कीदृशम् । एवं भणित्वा विगते मुनीश्वरे, प्राप्तो द्विजः पृच्छति बणिनीमरे ।। १४७ । भ्रात्रा प्रदत्तं किमपीह तेन, प्रज

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486