Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 469
________________ ॥१४४७॥ भूतेषु कार्या निखिलेषु तारा । प्राणातिपाताद्विरतिश्च यावज्जीवं विधेया जगतीह तावत् ||२५|| सदोषयुक्तेन मृषा न भाषाभाष्या कृतावद्यतराभिलाषा हितं मितं भोः परिभाषणीयं सेव्या स्थितिः सद्गतिसाक्षिणीयम् ||२६|| न दन्तसंशोधनमात्रवित्तं ग्राह्यं परस्यानिशमप्यदत्तम् । लेयं महादुष्करमेषणीयं हेयं तथान्नाद्यमनेषणीयम् ||२३|| अब्रचर्यादविशं विरक्तिवर्या मनोऽभीप्सितभोगभुक्तिः । महाव्रतेष्वेतदतीव दुष्करं धार्यं व्रतं वा करवर्तिपुष्करम् ||२८|| धनेषु धान्येषु परैधितेषु त्याज्यं मनः सङ्ग्रहकारितेषु । आरम्भवृत्तिः सकला प्रया, सुदुष्करा निर्ममताऽभ्युपेया ॥२९॥ चतुविधाहारकृतापहृत्या, त्याज्यं निशाभोजनकं विरत्या स्यादुष्करस्त्य तुमसो मुनीनां यत्सचयः प्रोज्झितसन्निधीनाम् ||३०|| सह्याश्च शीतोष्णतृपावुभुक्षाः कार्या न दंशे मशकेऽङ्गरक्षा | सह्या मलाक्रोशनदुःखशय्याः स्पृष्ट्या तृणानां सह कष्टमय्या | ३१|| भिक्षाटनं याचनमप्यलाभता, बन्धो वधस्तानतर्जनावता । द्वाविंशतिर्व्यक्तपरीषहागामस्तीह सह्या सुधिवाऽप्रमाणा ||३२|| कापोतिकी वृत्तिरियं सशङ्का, स्यादुष्करा दोपहृतेरपङ्का । आत्मेक्ष्यते ब्रह्मगुणानुसर्ता, स्यात्केशलोचोऽपि च कष्टकर्ता ॥ ३३॥ त्वमाश्रितक्षणपिण्डताम्यः सुखी मृदुः स्त्रीजनचित्तकाम्यः । भोः पुत्र न स्याः प्रभविष्णुरङ्गे धर्तुं चरित्रस्य गुणं सुच ||३४|| आजीविताद्वार उरुर्गुणानां वाह्योऽस्त्यविश्रामत योवणानाम् । यः स्यादयोभार स्वातिदुःसह, स्फुरद्बलानामपि वत्स दुर्वहः ||३५|| आरधमेतत्तरणाय नव्यं गङ्गा नदी श्रोत इह प्रसव्यम् । स्वकीयदोभ्यां तरणीय एम, स्फुरद्गुणाम्भोधिरवाप्तरेखः ||३६|| आस्वादमुक्तः कबलोधमायाः स्याद्यादृशः सम्प्रति वालुकायाः स्यात्संयमस्ताडगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः ||३७|| एका ॥ ४४७it

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486