Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥४५३।।
।। इति श्रीमृगापुत्रराजर्षिचरित्रम् ।।
अथ श्रीजैनधर्ममूलद्वारभूत श्री सम्यक्त्वोपरि काव्यमाहतवेण पखालियकम्मलेवो, अझो जिगिदाउ न कोई देवो ।
गुरू सुसाहू जिणरायवृत्तं, तसं व सम्मत्तमिमं निरुतं ॥ ७१ ॥
व्याख्यान्तपसा द्वादशनिन प्रक्षालितः कर्मलेो येन सः । तथाऽन्यो जिनेन्द्रान कवि देव । तथा गुरुः सुसाधुरष्टादशसहस्रशीला ङ्गधारक : शान्तदन्तात्मा । तथा श्रीअर्हदुक्तं तत्त्वं । एतन्त्रयं सम्यक्त्रमुक्तं सम्यक्तत्वं सम्यक्त्वं । एतल्लाभेन जीवस्य नारकतिर्यग्गतयः पिहितद्वारा: संजावटति, दिव्यमानुषसिद्धिसुखानि स्वाधीनाति संपनीपद्यन्ते । सर्वलाभेण्त्रयमेव महान् लाभः । यतः - "सम्मत्तम्मि उ ल विमाणवज्जं न बंधए आउं । जइ वि न सम्मतजढो अह्व निबद्धाउओ पुवि ||१||" इति काव्यार्थः ॥
एतदुपरि श्रीमृगध्वजस्वरूपमुच्यते, तेन पूर्वमुपशमो नानीतः पश्चान्मन्त्रिगिरा सर्वविरतिराहतेति एतद्विशेषं पुनमृगध्वज सम्बन्ध प्रान्ते दर्शयिष्याम इति ।
श्रीवीरतीर्थपं नत्वा तत्त्वार्थख्यापनोद्यतम् । मृगध्वजमुनेर्वृत्तं वित्तं वक्ष्ये जगत्त्रये || १ || आस्तेऽमरावतीतुल्या कुल्याकासारभूषिता । श्रावस्ती नगरी श्रेष्ठा ज्येष्ठाचारनरैः श्रिता ॥ २ ॥ जितशत्रुनृपः प्राज्यं राज्यं तत्र प्रतापवान् । प्रपालयति विस्फूर्जदूर्जत जितवासवः ||३|| तस्य कीर्तिमती कान्ता शान्ताकारा शशाङ्कवत् । सीतेव विलसल्लीलाशी
||४५३॥

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486