Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 454
________________ उपदेश सप्ततिका. [४३२॥ क्यतस्त्वत:, सोऽमुं मुमोचैप सुखात्समागतः ॥१११॥ पण खियेऽदायि स तेन कम्बल:, शिप्सस्तया क्षालमलेऽतिनि- मल: । लग्नो निषेधुं स विनाशनीयस्त्वया न साऽयाह वचो वरीयः ।।११२।। यते किमेनं हृदि शोचसे त्वक, जाउचात्पुन: कि न हि शोचसे स्वकम् । त्वमव्यहो ईदृश एव लक्ष्यसे, भावी व्रतं प्रोज्य च मां यदिष्यसे ।।११३॥ धृत्वा चिरं शोलमिहा कलङ्घ, प्रक्षाल्य चारि जलेन पङ्कम् । भोगं यदिच्छेविषभुक्सवर्ण, मातं हरे. फूत्करणः सुवर्णम ।।११४॥ अङ्गीकृतं ज्ञान मदभ्रकालं, यजितं सद्गुणरत्नजालम् । गात्रे जरा मत्युरुपैति तूर्णं, तस्साम्प्रतं धेहि शमं प्रपूर्णम् ।।११५।। अवीकथसा मणिका विहस्य, प्रौदेन्द्रियध्यापसमाकुलस्य । श्रीस्थूलभद्रवतिना वराकामना तवास्ते समशीपिका का ।।११६।। सितच्छदैः का तुलना बकाना, केा मृगेन्द्रोपरि जम्बुकानाम् । स्पर्धाम्बजैः का जलशैवलाना, तुलोत्तमैः स्यात्खलु का खलानाम् ।।११७।। क्व टिट्टिभः क्वापि च राजहंसः, क्व शान्तचेताः क्व पुनर्नुशंसः । क्व चा युपानत्वव शिरोऽवतंसः, क्व चक्रवर्ती के 'पुनर्नु कंसः ।। ११८।। क्वाहपतिः कुत्र पुन: पतङ्गः, कब वेसर. क्योरुतरस्तुरङ्गः । स्व वासुकिः कुत्र च 'वारुरङ्गः, व स्थूलभद्रः क्व पुनस्त्वमङ्ग ॥११९।। प्रेक्षस्व साधो मम यद्भगिन्या, सौभाग्यवत्या - तरूपखल्या । न चालितो मेरुरिवाप्तरेखः, थीस्थूलभद्रस्तिलमात्रमेपः ।।१२०।। प्रक्षोभितोऽसि त्वमदृष्टपूर्वया, मयेब गौ: प्रोद्गतनध्यदूर्वया । परस्परं भूरितर तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ।। १२१।। विशन्ति वह्नौ गमरे नियन्ते, स्पर्श सृजन्त्युत्कटकुम्भिदन्ते । केचित्पुनः प्रोञ्चनगात्पतन्ति द्वित्रा जिताक्षाः पुरुषा भवन्ति ।।१२२।। रत्रीभ्रूधनुनिर्य १. नटः, २ सर्पः. ॥४३२।।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486