Book Title: Updeshsapttika Navya
Author(s): Kshemrajmuni, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 452
________________ उपदेश ॥४३०।। वलीढः । अत्रग्निा पायित एव तप्तं, पञ्चत्वमाप्तोऽधिक कष्टलिप्तम् ॥८६॥ श्रीस्थूलभद्रो गुरुसन्निधाने, लीनस्तप:कर्मणि चास माने । बिहारकृत्पाटलिपुत्रमागात्त्रयोऽपरे सन्त्य नगारनामा: ८७11 अङ्गीकृतास्तै विविधा अभिग्रहाः, समाश्रित केन महाहरेगुहा । तमीक्ष्य शान्ति स बभार केसरी, प्राप्तस्तदन्योऽहिबिलं च संवरी ॥८८। आलोक्य तं ४ दृष्टिविष: प्रशान्तः, कूपस्य चैकः फलकेऽलिदान्तः । तस्थौ च कोश्यागृहमाससाद, श्रीस्थूलभद्रो मुनिरप्रमादः ।।८९ । । ज्ञात्वेति तुष्टा गणिका परीषहै:, पराजितोऽत्रागत एष दुस्सहैः । प्रोक्तं च कुर्वे कि मुबाच साधुः, स्थातुं प्रदेहि स्वबनेऽत्र साधु ॥९०॥ तथा कृते सा मणिहेममुक्तालझारसंशोभितदेहयुक्ता । आगत्य लग्ना निशि चाटु कत्, परं न शक्नोति मनोऽस्य हर्नम् ।।२१।। तत: स्वभावाद्वरिवस्यति स्म, प्रबोधमेपोऽप्यनुतिष्ठति स्म । बाधिः सरिद्भिर्दमुना: समिद्भि प्राणी न तुष्यद्विषयमहाद्भः ।।१२। निवासमासुन्य चिरं स्वाबान्धवैविधाय तृप्ति हृदयेप्सितैनवैः । प्रपालितं लालितमा प्यनारत, विमुच्य गन्तव्यमिदं वपुर्मतम् ।।९३।। धान्यं धनं बन्धुजनोऽतिकान्तः, पञ्चप्रकारा विषया महान्तः । त्याज्यं क्षणादेव वपुश्च दासास्तथाइि दीर्घाऽस्ति दिशां हृदाशा ॥९४।। श्रुत्वेति सा धर्मपथि व्रजन्ती, भूपालदत्तं मनुजं भजन्ती ! ब्रह्मव्रतं सम्प्रति पालयन्ती, सुश्राविका जातवती लसन्ती ।।१५।। मासां चतुष्कं तदोपवासी, यत्याययौ सिंहगहाधिवासी। दरोत्थितायः समवाचि तस्य, स्यात्स्वागत दुष्करकारकस्य ।।१६।। अभिग्रहान्ते समुपागतस्य, व्यालास्पद| स्थस्य च कृपयस्य । तथैव चक्रेऽथ तपोधनस्य, श्रीमद्भिरायः कुहनां निरस्य ।।९।। श्रीस्थूलभद्रोऽपि च वारवध्वा| गृह्णाति समन्यनिशं सदध्वा । नानाप्रकारं विकृतिप्रविष्ट, प्रायोग्यमाहारमतीव मिष्टम् ।।१८।। समागत: सोऽपि नत ॥४३०।।

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486